सम्प्रददाति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

सम्- (sam-) +‎ प्र- (pra-) +‎ ददाति (dadāti)

Pronunciation

[edit]

Verb

[edit]

सम्प्रददाति (sampradadāti) third-singular indicative (class 3, type UP, present, root सम्प्रदा)

  1. to present, offer, give, bestow, transmit
  2. to hand down by tradition
  3. to teach, impart
  4. to surrender; give up completely

Conjugation

[edit]
Present: सम्प्रददाति (sampradadāti), सम्प्रदत्ते (sampradatte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third सम्प्रददाति
sampradadāti
सम्प्रदत्तः
sampradattaḥ
सम्प्रददति
sampradadati
सम्प्रदत्ते
sampradatte
सम्प्रददाते
sampradadāte
सम्प्रददते
sampradadate
Second सम्प्रददासि
sampradadāsi
सम्प्रदत्थः
sampradatthaḥ
सम्प्रदत्थ
sampradattha
सम्प्रदत्से
sampradatse
सम्प्रददाथे
sampradadāthe
सम्प्रदद्ध्वे
sampradaddhve
First सम्प्रददामि
sampradadāmi
सम्प्रदद्वः
sampradadvaḥ
सम्प्रदद्मः / सम्प्रदद्मसि¹
sampradadmaḥ / sampradadmasi¹
सम्प्रददे
sampradade
सम्प्रदद्वहे
sampradadvahe
सम्प्रदद्महे
sampradadmahe
Imperative
Third सम्प्रददातु
sampradadātu
सम्प्रदत्ताम्
sampradattām
सम्प्रददतु
sampradadatu
सम्प्रदत्ताम्
sampradattām
सम्प्रददाताम्
sampradadātām
सम्प्रददताम्
sampradadatām
Second सम्प्रदद्धि
sampradaddhi
सम्प्रदत्तम्
sampradattam
सम्प्रदत्त
sampradatta
सम्प्रदत्स्व
sampradatsva
सम्प्रददाथाम्
sampradadāthām
सम्प्रदद्ध्वम्
sampradaddhvam
First सम्प्रददानि
sampradadāni
सम्प्रददाव
sampradadāva
सम्प्रददाम
sampradadāma
सम्प्रददै
sampradadai
सम्प्रददावहै
sampradadāvahai
सम्प्रददामहै
sampradadāmahai
Optative/Potential
Third सम्प्रदद्यात्
sampradadyāt
सम्प्रदद्याताम्
sampradadyātām
सम्प्रदद्युः
sampradadyuḥ
सम्प्रददीत
sampradadīta
सम्प्रददीयाताम्
sampradadīyātām
सम्प्रददीरन्
sampradadīran
Second सम्प्रदद्याः
sampradadyāḥ
सम्प्रदद्यातम्
sampradadyātam
सम्प्रदद्यात
sampradadyāta
सम्प्रददीथाः
sampradadīthāḥ
सम्प्रददीयाथाम्
sampradadīyāthām
सम्प्रददीध्वम्
sampradadīdhvam
First सम्प्रदद्याम्
sampradadyām
सम्प्रदद्याव
sampradadyāva
सम्प्रदद्याम
sampradadyāma
सम्प्रददीय
sampradadīya
सम्प्रददीवहि
sampradadīvahi
सम्प्रददीमहि
sampradadīmahi
Subjunctive
Third सम्प्रददाति / सम्प्रददात्
sampradadāti / sampradadāt
सम्प्रददातः
sampradadātaḥ
सम्प्रददान्
sampradadān
सम्प्रददाते / सम्प्रददातै
sampradadāte / sampradadātai
सम्प्रददैते
sampradadaite
सम्प्रददान्त / सम्प्रददान्तै
sampradadānta / sampradadāntai
Second सम्प्रददासि / सम्प्रददाः
sampradadāsi / sampradadāḥ
सम्प्रददाथः
sampradadāthaḥ
सम्प्रददाथ
sampradadātha
सम्प्रददासे / सम्प्रददासै
sampradadāse / sampradadāsai
सम्प्रददैथे
sampradadaithe
सम्प्रददाध्वै
sampradadādhvai
First सम्प्रददानि / सम्प्रददा
sampradadāni / sampradadā
सम्प्रददाव
sampradadāva
सम्प्रददाम
sampradadāma
सम्प्रददै
sampradadai
सम्प्रददावहै
sampradadāvahai
सम्प्रददामहै
sampradadāmahai
Participles
सम्प्रददत्
sampradadat
सम्प्रददान
sampradadāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: सम्प्राददात् (samprādadāt), सम्प्रादत्त (samprādatta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third सम्प्राददात्
samprādadāt
सम्प्रादत्ताम्
samprādattām
सम्प्राददुः
samprādaduḥ
सम्प्रादत्त
samprādatta
सम्प्राददाताम्
samprādadātām
सम्प्राददत
samprādadata
Second सम्प्राददाः
samprādadāḥ
सम्प्रादत्तम्
samprādattam
सम्प्रादत्त
samprādatta
सम्प्रादत्थाः
samprādatthāḥ
सम्प्राददाथाम्
samprādadāthām
सम्प्रादद्ध्वम्
samprādaddhvam
First सम्प्राददाम्
samprādadām
सम्प्रादद्व
samprādadva
सम्प्रादद्म
samprādadma
सम्प्राददि
samprādadi
सम्प्रादद्वहि
samprādadvahi
सम्प्रादद्महि
samprādadmahi