साधर्म्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Noun[edit]

साधर्म्य (sādharmya) stemn

  1. community or equality of duty or office or properties, sameness or identity of nature, likeness or homogeneousness with (+genitive or compound)
  2. the being of the same religion

Declension[edit]

Neuter a-stem declension of साधर्म्य
Nom. sg. साधर्म्यम् (sādharmyam)
Gen. sg. साधर्म्यस्य (sādharmyasya)
Singular Dual Plural
Nominative साधर्म्यम् (sādharmyam) साधर्म्ये (sādharmye) साधर्म्याणि (sādharmyāṇi)
Vocative साधर्म्य (sādharmya) साधर्म्ये (sādharmye) साधर्म्याणि (sādharmyāṇi)
Accusative साधर्म्यम् (sādharmyam) साधर्म्ये (sādharmye) साधर्म्याणि (sādharmyāṇi)
Instrumental साधर्म्येण (sādharmyeṇa) साधर्म्याभ्याम् (sādharmyābhyām) साधर्म्यैः (sādharmyaiḥ)
Dative साधर्म्याय (sādharmyāya) साधर्म्याभ्याम् (sādharmyābhyām) साधर्म्येभ्यः (sādharmyebhyaḥ)
Ablative साधर्म्यात् (sādharmyāt) साधर्म्याभ्याम् (sādharmyābhyām) साधर्म्येभ्यः (sādharmyebhyaḥ)
Genitive साधर्म्यस्य (sādharmyasya) साधर्म्ययोः (sādharmyayoḥ) साधर्म्याणाम् (sādharmyāṇām)
Locative साधर्म्ये (sādharmye) साधर्म्ययोः (sādharmyayoḥ) साधर्म्येषु (sādharmyeṣu)

References[edit]