सिकता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Noun[edit]

सिकता (síkatā) stemm

  1. gravel, sand

Declension[edit]

Feminine ā-stem declension of सिकता (síkatā)
Singular Dual Plural
Nominative सिकता
síkatā
सिकते
síkate
सिकताः
síkatāḥ
Vocative सिकते
síkate
सिकते
síkate
सिकताः
síkatāḥ
Accusative सिकताम्
síkatām
सिकते
síkate
सिकताः
síkatāḥ
Instrumental सिकतया / सिकता¹
síkatayā / síkatā¹
सिकताभ्याम्
síkatābhyām
सिकताभिः
síkatābhiḥ
Dative सिकतायै
síkatāyai
सिकताभ्याम्
síkatābhyām
सिकताभ्यः
síkatābhyaḥ
Ablative सिकतायाः / सिकतायै²
síkatāyāḥ / síkatāyai²
सिकताभ्याम्
síkatābhyām
सिकताभ्यः
síkatābhyaḥ
Genitive सिकतायाः / सिकतायै²
síkatāyāḥ / síkatāyai²
सिकतयोः
síkatayoḥ
सिकतानाम्
síkatānām
Locative सिकतायाम्
síkatāyām
सिकतयोः
síkatayoḥ
सिकतासु
síkatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas