स्तौति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *stā́wti, from Proto-Indo-Iranian *stā́wti, from Proto-Indo-European *stḗw-ti, Narten present of *stew- (to praise, laud). Cognate with Avestan 𐬯𐬙𐬀𐬊𐬙𐬌 (staoti).

Pronunciation

[edit]

Verb

[edit]

स्तौति (stáuti) third-singular indicative (class 2, type P, root स्तु)

  1. to praise, laud, extol
  2. to chant

Conjugation

[edit]
Present: स्तौति (staúti), स्तुते (stuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third स्तौति
staúti
स्तुतः
stutáḥ
स्तुवन्ति
stuvánti
स्तुते
stuté
स्तुवाते
stuvā́te
स्तुवते
stuváte
Second स्तौषि
staúṣi
स्तुथः
stutháḥ
स्तुथ
stuthá
स्तुषे
stuṣé
स्तुवाथे
stuvā́the
स्तुध्वे
studhvé
First स्तौमि
staúmi
स्तुवः
stuváḥ
स्तुमः / स्तुमसि¹
stumáḥ / stumási¹
स्तुवे
stuvé
स्तुवहे
stuváhe
स्तुमहे
stumáhe
Imperative
Third स्तौतु
staútu
स्तुताम्
stutā́m
स्तुवन्तु
stuvántu
स्तुताम्
stutā́m
स्तुवाताम्
stuvā́tām
स्तुवताम्
stuvátām
Second स्तुहि
stuhí
स्तुतम्
stutám
स्तुत
stutá
स्तुष्व
stuṣvá
स्तुवाथाम्
stuvā́thām
स्तुध्वम्
studhvám
First स्तवानि
stávāni
स्तवाव
stávāva
स्तवाम
stávāma
स्तवै
stávai
स्तवावहै
stávāvahai
स्तवामहै
stávāmahai
Optative/Potential
Third स्तुयात्
stuyā́t
स्तुयाताम्
stuyā́tām
स्तुयुः
stuyúḥ
स्तुवीत
stuvītá
स्तुवीयाताम्
stuvīyā́tām
स्तुवीरन्
stuvīrán
Second स्तुयाः
stuyā́ḥ
स्तुयातम्
stuyā́tam
स्तुयात
stuyā́ta
स्तुवीथाः
stuvīthā́ḥ
स्तुवीयाथाम्
stuvīyā́thām
स्तुवीध्वम्
stuvīdhvám
First स्तुयाम्
stuyā́m
स्तुयाव
stuyā́va
स्तुयाम
stuyā́ma
स्तुवीय
stuvīyá
स्तुवीवहि
stuvīváhi
स्तुवीमहि
stuvīmáhi
Subjunctive
Third स्तवति / स्तवत्
stávati / stávat
स्तवतः
stávataḥ
स्तवन्
stávan
स्तवते / स्तवातै
stávate / stávātai
स्तवैते
stávaite
स्तवन्त / स्तवान्तै
stávanta / stávāntai
Second स्तवसि / स्तवः
stávasi / stávaḥ
स्तवथः
stávathaḥ
स्तवथ
stávatha
स्तवसे / स्तवासै
stávase / stávāsai
स्तवैथे
stávaithe
स्तवाध्वै
stávādhvai
First स्तवानि / स्तवा
stávāni / stávā
स्तवाव
stávāva
स्तवाम
stávāma
स्तवै
stávai
स्तवावहै
stávāvahai
स्तवामहै
stávāmahai
Participles
स्तुवत्
stuvát
स्तुवान / स्तवान¹ / स्तवान²
stuvāná / stávāna¹ / stavāná²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Rigvedic
Imperfect: अस्तौत् (ástaut), अस्तुत (ástuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अस्तौत्
ástaut
अस्तुताम्
ástutām
अस्तुवन्
ástuvan
अस्तुत
ástuta
अस्तुवाताम्
ástuvātām
अस्तुवत
ástuvata
Second अस्तौः
ástauḥ
अस्तुतम्
ástutam
अस्तुत
ástuta
अस्तुथाः
ástuthāḥ
अस्तुवाथाम्
ástuvāthām
अस्तुध्वम्
ástudhvam
First अस्तवम्
ástavam
अस्तुव
ástuva
अस्तुम
ástuma
अस्तुवि
ástuvi
अस्तुवहि
ástuvahi
अस्तुमहि
ástumahi

References

[edit]