स्वयंवर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of स्वयम् (svayam, self) +‎ वर (vará, choice)

Pronunciation[edit]

Adjective[edit]

स्वयंवर (svayaṃvara) stem

  1. choosing for one's self (Mn., MBh., etc.)

Declension[edit]

Masculine a-stem declension of स्वयंवर (svayaṃvara)
Singular Dual Plural
Nominative स्वयंवरः
svayaṃvaraḥ
स्वयंवरौ / स्वयंवरा¹
svayaṃvarau / svayaṃvarā¹
स्वयंवराः / स्वयंवरासः¹
svayaṃvarāḥ / svayaṃvarāsaḥ¹
Vocative स्वयंवर
svayaṃvara
स्वयंवरौ / स्वयंवरा¹
svayaṃvarau / svayaṃvarā¹
स्वयंवराः / स्वयंवरासः¹
svayaṃvarāḥ / svayaṃvarāsaḥ¹
Accusative स्वयंवरम्
svayaṃvaram
स्वयंवरौ / स्वयंवरा¹
svayaṃvarau / svayaṃvarā¹
स्वयंवरान्
svayaṃvarān
Instrumental स्वयंवरेण
svayaṃvareṇa
स्वयंवराभ्याम्
svayaṃvarābhyām
स्वयंवरैः / स्वयंवरेभिः¹
svayaṃvaraiḥ / svayaṃvarebhiḥ¹
Dative स्वयंवराय
svayaṃvarāya
स्वयंवराभ्याम्
svayaṃvarābhyām
स्वयंवरेभ्यः
svayaṃvarebhyaḥ
Ablative स्वयंवरात्
svayaṃvarāt
स्वयंवराभ्याम्
svayaṃvarābhyām
स्वयंवरेभ्यः
svayaṃvarebhyaḥ
Genitive स्वयंवरस्य
svayaṃvarasya
स्वयंवरयोः
svayaṃvarayoḥ
स्वयंवराणाम्
svayaṃvarāṇām
Locative स्वयंवरे
svayaṃvare
स्वयंवरयोः
svayaṃvarayoḥ
स्वयंवरेषु
svayaṃvareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्वयंवरा (svayaṃvarā)
Singular Dual Plural
Nominative स्वयंवरा
svayaṃvarā
स्वयंवरे
svayaṃvare
स्वयंवराः
svayaṃvarāḥ
Vocative स्वयंवरे
svayaṃvare
स्वयंवरे
svayaṃvare
स्वयंवराः
svayaṃvarāḥ
Accusative स्वयंवराम्
svayaṃvarām
स्वयंवरे
svayaṃvare
स्वयंवराः
svayaṃvarāḥ
Instrumental स्वयंवरया / स्वयंवरा¹
svayaṃvarayā / svayaṃvarā¹
स्वयंवराभ्याम्
svayaṃvarābhyām
स्वयंवराभिः
svayaṃvarābhiḥ
Dative स्वयंवरायै
svayaṃvarāyai
स्वयंवराभ्याम्
svayaṃvarābhyām
स्वयंवराभ्यः
svayaṃvarābhyaḥ
Ablative स्वयंवरायाः / स्वयंवरायै²
svayaṃvarāyāḥ / svayaṃvarāyai²
स्वयंवराभ्याम्
svayaṃvarābhyām
स्वयंवराभ्यः
svayaṃvarābhyaḥ
Genitive स्वयंवरायाः / स्वयंवरायै²
svayaṃvarāyāḥ / svayaṃvarāyai²
स्वयंवरयोः
svayaṃvarayoḥ
स्वयंवराणाम्
svayaṃvarāṇām
Locative स्वयंवरायाम्
svayaṃvarāyām
स्वयंवरयोः
svayaṃvarayoḥ
स्वयंवरासु
svayaṃvarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वयंवर (svayaṃvara)
Singular Dual Plural
Nominative स्वयंवरम्
svayaṃvaram
स्वयंवरे
svayaṃvare
स्वयंवराणि / स्वयंवरा¹
svayaṃvarāṇi / svayaṃvarā¹
Vocative स्वयंवर
svayaṃvara
स्वयंवरे
svayaṃvare
स्वयंवराणि / स्वयंवरा¹
svayaṃvarāṇi / svayaṃvarā¹
Accusative स्वयंवरम्
svayaṃvaram
स्वयंवरे
svayaṃvare
स्वयंवराणि / स्वयंवरा¹
svayaṃvarāṇi / svayaṃvarā¹
Instrumental स्वयंवरेण
svayaṃvareṇa
स्वयंवराभ्याम्
svayaṃvarābhyām
स्वयंवरैः / स्वयंवरेभिः¹
svayaṃvaraiḥ / svayaṃvarebhiḥ¹
Dative स्वयंवराय
svayaṃvarāya
स्वयंवराभ्याम्
svayaṃvarābhyām
स्वयंवरेभ्यः
svayaṃvarebhyaḥ
Ablative स्वयंवरात्
svayaṃvarāt
स्वयंवराभ्याम्
svayaṃvarābhyām
स्वयंवरेभ्यः
svayaṃvarebhyaḥ
Genitive स्वयंवरस्य
svayaṃvarasya
स्वयंवरयोः
svayaṃvarayoḥ
स्वयंवराणाम्
svayaṃvarāṇām
Locative स्वयंवरे
svayaṃvare
स्वयंवरयोः
svayaṃvarayoḥ
स्वयंवरेषु
svayaṃvareṣu
Notes
  • ¹Vedic

Noun[edit]

स्वयंवर (svayaṃvara) stemm

  1. self-choice
  2. an upper-class woman's public selection of a husband (MBh., R., etc.)

Declension[edit]

Masculine a-stem declension of स्वयंवर (svayaṃvara)
Singular Dual Plural
Nominative स्वयंवरः
svayaṃvaraḥ
स्वयंवरौ / स्वयंवरा¹
svayaṃvarau / svayaṃvarā¹
स्वयंवराः / स्वयंवरासः¹
svayaṃvarāḥ / svayaṃvarāsaḥ¹
Vocative स्वयंवर
svayaṃvara
स्वयंवरौ / स्वयंवरा¹
svayaṃvarau / svayaṃvarā¹
स्वयंवराः / स्वयंवरासः¹
svayaṃvarāḥ / svayaṃvarāsaḥ¹
Accusative स्वयंवरम्
svayaṃvaram
स्वयंवरौ / स्वयंवरा¹
svayaṃvarau / svayaṃvarā¹
स्वयंवरान्
svayaṃvarān
Instrumental स्वयंवरेण
svayaṃvareṇa
स्वयंवराभ्याम्
svayaṃvarābhyām
स्वयंवरैः / स्वयंवरेभिः¹
svayaṃvaraiḥ / svayaṃvarebhiḥ¹
Dative स्वयंवराय
svayaṃvarāya
स्वयंवराभ्याम्
svayaṃvarābhyām
स्वयंवरेभ्यः
svayaṃvarebhyaḥ
Ablative स्वयंवरात्
svayaṃvarāt
स्वयंवराभ्याम्
svayaṃvarābhyām
स्वयंवरेभ्यः
svayaṃvarebhyaḥ
Genitive स्वयंवरस्य
svayaṃvarasya
स्वयंवरयोः
svayaṃvarayoḥ
स्वयंवराणाम्
svayaṃvarāṇām
Locative स्वयंवरे
svayaṃvare
स्वयंवरयोः
svayaṃvarayoḥ
स्वयंवरेषु
svayaṃvareṣu
Notes
  • ¹Vedic

Descendants[edit]

  • English: swayamvara
  • Old Javanese: swayambara
  • Malay: sayembara

References[edit]