स्वादु

From Wiktionary, the free dictionary
Archived revision by Hölderlin2019 (talk | contribs) as of 22:26, 15 August 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Aryan *swaHdúṣ, from Proto-Indo-Iranian *swáHduš, from Proto-Indo-European *swéh₂dus (sweet). Cognate with Latin suāvis, Ancient Greek ἡδύς (hēdús), Old English swēte (whence English sweet).

Pronunciation

Adjective

स्वादु (svādú) stem

  1. delicious, tasty, savoury, palatable
  2. sweet, dainty

Declension

Masculine u-stem declension of स्वादु (svādú)
Singular Dual Plural
Nominative स्वादुः
svādúḥ
स्वादू
svādū́
स्वादवः
svādávaḥ
Vocative स्वादो
svā́do
स्वादू
svā́dū
स्वादवः
svā́davaḥ
Accusative स्वादुम्
svādúm
स्वादू
svādū́
स्वादून्
svādū́n
Instrumental स्वादुना / स्वाद्वा¹
svādúnā / svādvā́¹
स्वादुभ्याम्
svādúbhyām
स्वादुभिः
svādúbhiḥ
Dative स्वादवे / स्वाद्वे¹
svādáve / svādvé¹
स्वादुभ्याम्
svādúbhyām
स्वादुभ्यः
svādúbhyaḥ
Ablative स्वादोः / स्वाद्वः¹
svādóḥ / svādváḥ¹
स्वादुभ्याम्
svādúbhyām
स्वादुभ्यः
svādúbhyaḥ
Genitive स्वादोः / स्वाद्वः¹
svādóḥ / svādváḥ¹
स्वाद्वोः
svādvóḥ
स्वादूनाम्
svādūnā́m
Locative स्वादौ
svādaú
स्वाद्वोः
svādvóḥ
स्वादुषु
svādúṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of स्वाद्वी (svādvī́)
Singular Dual Plural
Nominative स्वाद्वी
svādvī́
स्वाद्व्यौ / स्वाद्वी¹
svādvyaù / svādvī́¹
स्वाद्व्यः / स्वाद्वीः¹
svādvyàḥ / svādvī́ḥ¹
Vocative स्वाद्वि
svā́dvi
स्वाद्व्यौ / स्वाद्वी¹
svā́dvyau / svā́dvī¹
स्वाद्व्यः / स्वाद्वीः¹
svā́dvyaḥ / svā́dvīḥ¹
Accusative स्वाद्वीम्
svādvī́m
स्वाद्व्यौ / स्वाद्वी¹
svādvyaù / svādvī́¹
स्वाद्वीः
svādvī́ḥ
Instrumental स्वाद्व्या
svādvyā́
स्वाद्वीभ्याम्
svādvī́bhyām
स्वाद्वीभिः
svādvī́bhiḥ
Dative स्वाद्व्यै
svādvyaí
स्वाद्वीभ्याम्
svādvī́bhyām
स्वाद्वीभ्यः
svādvī́bhyaḥ
Ablative स्वाद्व्याः / स्वाद्व्यै²
svādvyā́ḥ / svādvyaí²
स्वाद्वीभ्याम्
svādvī́bhyām
स्वाद्वीभ्यः
svādvī́bhyaḥ
Genitive स्वाद्व्याः / स्वाद्व्यै²
svādvyā́ḥ / svādvyaí²
स्वाद्व्योः
svādvyóḥ
स्वाद्वीनाम्
svādvī́nām
Locative स्वाद्व्याम्
svādvyā́m
स्वाद्व्योः
svādvyóḥ
स्वाद्वीषु
svādvī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of स्वादु (svādú)
Singular Dual Plural
Nominative स्वादु
svādú
स्वादुनी
svādúnī
स्वादूनि / स्वादु¹ / स्वादू¹
svādū́ni / svādú¹ / svādū́¹
Vocative स्वादु / स्वादो
svā́du / svā́do
स्वादुनी
svā́dunī
स्वादूनि / स्वादु¹ / स्वादू¹
svā́dūni / svā́du¹ / svā́dū¹
Accusative स्वादु
svādú
स्वादुनी
svādúnī
स्वादूनि / स्वादु¹ / स्वादू¹
svādū́ni / svādú¹ / svādū́¹
Instrumental स्वादुना / स्वाद्वा¹
svādúnā / svādvā́¹
स्वादुभ्याम्
svādúbhyām
स्वादुभिः
svādúbhiḥ
Dative स्वादुने / स्वादवे¹ / स्वाद्वे¹
svādúne / svādáve¹ / svādvé¹
स्वादुभ्याम्
svādúbhyām
स्वादुभ्यः
svādúbhyaḥ
Ablative स्वादुनः / स्वादोः¹ / स्वाद्वः¹
svādúnaḥ / svādóḥ¹ / svādváḥ¹
स्वादुभ्याम्
svādúbhyām
स्वादुभ्यः
svādúbhyaḥ
Genitive स्वादुनः / स्वादोः¹ / स्वाद्वः¹
svādúnaḥ / svādóḥ¹ / svādváḥ¹
स्वादुनोः
svādúnoḥ
स्वादूनाम्
svādūnā́m
Locative स्वादुनि / स्वादौ¹
svādúni / svādaú¹
स्वादुनोः
svādúnoḥ
स्वादुषु
svādúṣu
Notes
  • ¹Vedic