स्वाधीनता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Classical Sanskrit स्वाधीनता (svādhīnatā). By surface analysis, स्वाधीन (svādhīn, independent) +‎ -ता (-tā).

Pronunciation

[edit]
  • (Delhi) IPA(key): /sʋɑː.d̪ʱiːn.t̪ɑː/, [sʋäː.d̪ʱĩːn̪.t̪äː]

Noun

[edit]

स्वाधीनता (svādhīntāf

  1. (formal) independence, freedom, liberty
    स्वाधीनता संग्रामsvādhīntā saṅgrāmwar of independence
    Synonyms: स्वतंत्रता (svatantratā), आज़ादी (āzādī), स्वातंत्र्य (svātantrya)

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From स्वाधीन (svādhīna, self-dependent) +‎ -ता (-tā).

Pronunciation

[edit]

Noun

[edit]

स्वाधीनता (svādhīnatā) stemf (Classical Sanskrit)

  1. independence, freedom, liberty
    Synonyms: स्वातन्त्र्य (svātantrya), स्वतन्त्रता (svatantratā)

Declension

[edit]
Feminine ā-stem declension of स्वाधीनता (svādhīnatā)
Singular Dual Plural
Nominative स्वाधीनता
svādhīnatā
स्वाधीनते
svādhīnate
स्वाधीनताः
svādhīnatāḥ
Vocative स्वाधीनते
svādhīnate
स्वाधीनते
svādhīnate
स्वाधीनताः
svādhīnatāḥ
Accusative स्वाधीनताम्
svādhīnatām
स्वाधीनते
svādhīnate
स्वाधीनताः
svādhīnatāḥ
Instrumental स्वाधीनतया / स्वाधीनता¹
svādhīnatayā / svādhīnatā¹
स्वाधीनताभ्याम्
svādhīnatābhyām
स्वाधीनताभिः
svādhīnatābhiḥ
Dative स्वाधीनतायै
svādhīnatāyai
स्वाधीनताभ्याम्
svādhīnatābhyām
स्वाधीनताभ्यः
svādhīnatābhyaḥ
Ablative स्वाधीनतायाः / स्वाधीनतायै²
svādhīnatāyāḥ / svādhīnatāyai²
स्वाधीनताभ्याम्
svādhīnatābhyām
स्वाधीनताभ्यः
svādhīnatābhyaḥ
Genitive स्वाधीनतायाः / स्वाधीनतायै²
svādhīnatāyāḥ / svādhīnatāyai²
स्वाधीनतयोः
svādhīnatayoḥ
स्वाधीनतानाम्
svādhīnatānām
Locative स्वाधीनतायाम्
svādhīnatāyām
स्वाधीनतयोः
svādhīnatayoḥ
स्वाधीनतासु
svādhīnatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]