हनुमत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Compound of हनु (hánu, jaw) +‎ मत् (mat).

Pronunciation[edit]

Proper noun[edit]

हनुमत् (hánumat) stemm

  1. Lord Hanumat, i.e., one who bears a large/swollen jaw (हनु hanu)
    Synonyms: वज्राङ्गबलि (vajrāṅgabali), वज्राङ्ग (vajrāṅga), पवनपुत्र (pavanaputra), वायुपुत्र (vāyuputra), आञ्जनेय (āñjaneya), कपीश (kapīśa)

Declension[edit]

Masculine mat-stem declension of हनुमत् (hánumat)
Singular Dual Plural
Nominative हनुमान्
hánumān
हनुमन्तौ / हनुमन्ता¹
hánumantau / hánumantā¹
हनुमन्तः
hánumantaḥ
Vocative हनुमन् / हनुमः²
hánuman / hánumaḥ²
हनुमन्तौ / हनुमन्ता¹
hánumantau / hánumantā¹
हनुमन्तः
hánumantaḥ
Accusative हनुमन्तम्
hánumantam
हनुमन्तौ / हनुमन्ता¹
hánumantau / hánumantā¹
हनुमतः
hánumataḥ
Instrumental हनुमता
hánumatā
हनुमद्भ्याम्
hánumadbhyām
हनुमद्भिः
hánumadbhiḥ
Dative हनुमते
hánumate
हनुमद्भ्याम्
hánumadbhyām
हनुमद्भ्यः
hánumadbhyaḥ
Ablative हनुमतः
hánumataḥ
हनुमद्भ्याम्
hánumadbhyām
हनुमद्भ्यः
hánumadbhyaḥ
Genitive हनुमतः
hánumataḥ
हनुमतोः
hánumatoḥ
हनुमताम्
hánumatām
Locative हनुमति
hánumati
हनुमतोः
hánumatoḥ
हनुमत्सु
hánumatsu
Notes
  • ¹Vedic
  • ²Rigvedic

Descendants[edit]

  • Hindi: हनुमान (hanumān, Hanuman)

Adjective[edit]

हनुमत् (hánumat) stem

  1. of or relating to Lord Hanumat