रोपयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From the root रुह् (ruh) +‎ -अयति (-ayati). A later form of रोहयति (roháyati).

Pronunciation

[edit]

Verb

[edit]

रोपयति (ropayati) third-singular indicative (class 10, type P, causative, root रुह्)

  1. to elevate
  2. to increase
  3. to lay out
  4. to plant, to sow
  5. to treat, to heal
    • c. 700 CE, Daṇḍin, Daśa-kumāra-carita :
      अमुं च रोपितव्रणं तैलादिभिरामिषेण शाकेनात्मतुल्यं पुपोषा
      amuṃ ca ropitavraṇaṃ tailādibhirāmiṣeṇa śākenātmatulyaṃ pupoṣā

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: रोपयितुम् (ropáyitum)
Undeclinable
Infinitive रोपयितुम्
ropáyitum
Gerund रोपित्वा
ropitvā́
Participles
Masculine/Neuter Gerundive रोपयितव्य / रोपनीय
ropayitavyà / ropanī́ya
Feminine Gerundive रोपयितव्या / रोपनीया
ropayitavyā̀ / ropanī́yā
Masculine/Neuter Past Passive Participle रोपित
ropitá
Feminine Past Passive Participle रोपिता
ropitā́
Masculine/Neuter Past Active Participle रोपितवत्
ropitávat
Feminine Past Active Participle रोपितवती
ropitávatī
Present: रोपयति (ropáyati), रोपयते (ropáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रोपयति
ropáyati
रोपयतः
ropáyataḥ
रोपयन्ति
ropáyanti
रोपयते
ropáyate
रोपयेते
ropáyete
रोपयन्ते
ropáyante
Second रोपयसि
ropáyasi
रोपयथः
ropáyathaḥ
रोपयथ
ropáyatha
रोपयसे
ropáyase
रोपयेथे
ropáyethe
रोपयध्वे
ropáyadhve
First रोपयामि
ropáyāmi
रोपयावः
ropáyāvaḥ
रोपयामः / रोपयामसि¹
ropáyāmaḥ / ropáyāmasi¹
रोपये
ropáye
रोपयावहे
ropáyāvahe
रोपयामहे
ropáyāmahe
Imperative
Third रोपयतु
ropáyatu
रोपयताम्
ropáyatām
रोपयन्तु
ropáyantu
रोपयताम्
ropáyatām
रोपयेताम्
ropáyetām
रोपयन्ताम्
ropáyantām
Second रोपय
ropáya
रोपयतम्
ropáyatam
रोपयत
ropáyata
रोपयस्व
ropáyasva
रोपयेथाम्
ropáyethām
रोपयध्वम्
ropáyadhvam
First रोपयाणि
ropáyāṇi
रोपयाव
ropáyāva
रोपयाम
ropáyāma
रोपयै
ropáyai
रोपयावहै
ropáyāvahai
रोपयामहै
ropáyāmahai
Optative/Potential
Third रोपयेत्
ropáyet
रोपयेताम्
ropáyetām
रोपयेयुः
ropáyeyuḥ
रोपयेत
ropáyeta
रोपयेयाताम्
ropáyeyātām
रोपयेरन्
ropáyeran
Second रोपयेः
ropáyeḥ
रोपयेतम्
ropáyetam
रोपयेत
ropáyeta
रोपयेथाः
ropáyethāḥ
रोपयेयाथाम्
ropáyeyāthām
रोपयेध्वम्
ropáyedhvam
First रोपयेयम्
ropáyeyam
रोपयेव
ropáyeva
रोपयेम
ropáyema
रोपयेय
ropáyeya
रोपयेवहि
ropáyevahi
रोपयेमहि
ropáyemahi
Subjunctive
Third रोपयाति / रोपयात्
ropáyāti / ropáyāt
रोपयातः
ropáyātaḥ
रोपयान्
ropáyān
रोपयाते / रोपयातै
ropáyāte / ropáyātai
रोपयैते
ropáyaite
रोपयन्त / रोपयान्तै
ropáyanta / ropáyāntai
Second रोपयासि / रोपयाः
ropáyāsi / ropáyāḥ
रोपयाथः
ropáyāthaḥ
रोपयाथ
ropáyātha
रोपयासे / रोपयासै
ropáyāse / ropáyāsai
रोपयैथे
ropáyaithe
रोपयाध्वै
ropáyādhvai
First रोपयाणि
ropáyāṇi
रोपयाव
ropáyāva
रोपयाम
ropáyāma
रोपयै
ropáyai
रोपयावहै
ropáyāvahai
रोपयामहै
ropáyāmahai
Participles
रोपयत्
ropáyat
रोपयमाण / रोपयाण²
ropáyamāṇa / ropayāṇa²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अरोपयत् (áropayat), अरोपयत (áropayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरोपयत्
áropayat
अरोपयताम्
áropayatām
अरोपयन्
áropayan
अरोपयत
áropayata
अरोपयेताम्
áropayetām
अरोपयन्त
áropayanta
Second अरोपयः
áropayaḥ
अरोपयतम्
áropayatam
अरोपयत
áropayata
अरोपयथाः
áropayathāḥ
अरोपयेथाम्
áropayethām
अरोपयध्वम्
áropayadhvam
First अरोपयम्
áropayam
अरोपयाव
áropayāva
अरोपयाम
áropayāma
अरोपये
áropaye
अरोपयावहि
áropayāvahi
अरोपयामहि
áropayāmahi
Future: रोपयिष्यति (ropayiṣyáti), रोपयिष्यते (ropayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रोपयिष्यति
ropayiṣyáti
रोपयिष्यतः
ropayiṣyátaḥ
रोपयिष्यन्ति
ropayiṣyánti
रोपयिष्यते
ropayiṣyáte
रोपयिष्येते
ropayiṣyéte
रोपयिष्यन्ते
ropayiṣyánte
Second रोपयिष्यसि
ropayiṣyási
रोपयिष्यथः
ropayiṣyáthaḥ
रोपयिष्यथ
ropayiṣyátha
रोपयिष्यसे
ropayiṣyáse
रोपयिष्येथे
ropayiṣyéthe
रोपयिष्यध्वे
ropayiṣyádhve
First रोपयिष्यामि
ropayiṣyā́mi
रोपयिष्यावः
ropayiṣyā́vaḥ
रोपयिष्यामः / रोपयिष्यामसि¹
ropayiṣyā́maḥ / ropayiṣyā́masi¹
रोपयिष्ये
ropayiṣyé
रोपयिष्यावहे
ropayiṣyā́vahe
रोपयिष्यामहे
ropayiṣyā́mahe
Participles
रोपयिष्यत्
ropayiṣyát
रोपयिष्यमाण
ropayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अरोपयिष्यत् (áropayiṣyat), अरोपयिष्यत (áropayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरोपयिष्यत्
áropayiṣyat
अरोपयिष्यताम्
áropayiṣyatām
अरोपयिष्यन्
áropayiṣyan
अरोपयिष्यत
áropayiṣyata
अरोपयिष्येताम्
áropayiṣyetām
अरोपयिष्यन्त
áropayiṣyanta
Second अरोपयिष्यः
áropayiṣyaḥ
अरोपयिष्यतम्
áropayiṣyatam
अरोपयिष्यत
áropayiṣyata
अरोपयिष्यथाः
áropayiṣyathāḥ
अरोपयिष्येथाम्
áropayiṣyethām
अरोपयिष्यध्वम्
áropayiṣyadhvam
First अरोपयिष्यम्
áropayiṣyam
अरोपयिष्याव
áropayiṣyāva
अरोपयिष्याम
áropayiṣyāma
अरोपयिष्ये
áropayiṣye
अरोपयिष्यावहि
áropayiṣyāvahi
अरोपयिष्यामहि
áropayiṣyāmahi
Benedictive/Precative: रोप्यात् (ropyā́t) or रोप्याः (ropyā́ḥ), रोपयिषीष्ट (ropayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third रोप्यात् / रोप्याः¹
ropyā́t / ropyā́ḥ¹
रोप्यास्ताम्
ropyā́stām
रोप्यासुः
ropyā́suḥ
रोपयिषीष्ट
ropayiṣīṣṭá
रोपयिषीयास्ताम्²
ropayiṣīyā́stām²
रोपयिषीरन्
ropayiṣīrán
Second रोप्याः
ropyā́ḥ
रोप्यास्तम्
ropyā́stam
रोप्यास्त
ropyā́sta
रोपयिषीष्ठाः
ropayiṣīṣṭhā́ḥ
रोपयिषीयास्थाम्²
ropayiṣīyā́sthām²
रोपयिषीढ्वम्
ropayiṣīḍhvám
First रोप्यासम्
ropyā́sam
रोप्यास्व
ropyā́sva
रोप्यास्म
ropyā́sma
रोपयिषीय
ropayiṣīyá
रोपयिषीवहि
ropayiṣīváhi
रोपयिषीमहि
ropayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: रोपयामास (ropayā́mā́sa) or रोपयांचकार (ropayā́ṃcakā́ra), रोपयांचक्रे (ropayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रोपयामास / रोपयांचकार
ropayā́mā́sa / ropayā́ṃcakā́ra
रोपयामासतुः / रोपयांचक्रतुः
ropayā́māsátuḥ / ropayā́ṃcakrátuḥ
रोपयामासुः / रोपयांचक्रुः
ropayā́māsúḥ / ropayā́ṃcakrúḥ
रोपयांचक्रे
ropayā́ṃcakré
रोपयांचक्राते
ropayā́ṃcakrā́te
रोपयांचक्रिरे
ropayā́ṃcakriré
Second रोपयामासिथ / रोपयांचकर्थ
ropayā́mā́sitha / ropayā́ṃcakártha
रोपयामासथुः / रोपयांचक्रथुः
ropayā́māsáthuḥ / ropayā́ṃcakráthuḥ
रोपयामास / रोपयांचक्र
ropayā́māsá / ropayā́ṃcakrá
रोपयांचकृषे
ropayā́ṃcakṛṣé
रोपयांचक्राथे
ropayā́ṃcakrā́the
रोपयांचकृध्वे
ropayā́ṃcakṛdhvé
First रोपयामास / रोपयांचकर
ropayā́mā́sa / ropayā́ṃcakára
रोपयामासिव / रोपयांचकृव
ropayā́māsivá / ropayā́ṃcakṛvá
रोपयामासिम / रोपयांचकृम
ropayā́māsimá / ropayā́ṃcakṛmá
रोपयांचक्रे
ropayā́ṃcakré
रोपयांचकृवहे
ropayā́ṃcakṛváhe
रोपयांचकृमहे
ropayā́ṃcakṛmáhe
Participles
रोपयामासिवांस् / रोपयांचकृवांस्
ropayā́māsivā́ṃs / ropayā́ṃcakṛvā́ṃs
रोपयांचक्राण
ropayā́ṃcakrāṇá

Descendants

[edit]
  • Assamese: ৰোৱা (rüa)
  • Pali: rōpēti

References

[edit]