कृन्तति

From Wiktionary, the free dictionary
Archived revision by Prahlad balaji (talk | contribs) as of 17:22, 8 April 2022.
Jump to navigation Jump to search

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *(s)ker- (to cut off).

Pronunciation

Verb

कृन्तति (kṛntati) third-singular indicative (class 6, type P, root कृत्)

  1. to cut, tear, shred, sever, divide

Conjugation

 Present: कृन्तति (kṛntati), कृन्तते (kṛntate), कृत्यते (kṛtyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third कृन्तति
kṛntati
कृन्ततः
kṛntataḥ
कृन्तन्ति
kṛntanti
कृन्तते
kṛntate
कृन्तेते
kṛntete
कृन्तन्ते
kṛntante
कृत्यते
kṛtyate
कृत्येते
kṛtyete
कृत्यन्ते
kṛtyante
Second कृन्तसि
kṛntasi
कृन्तथः
kṛntathaḥ
कृन्तथ
kṛntatha
कृन्तसे
kṛntase
कृन्तेथे
kṛntethe
कृन्तध्वे
kṛntadhve
कृत्यसे
kṛtyase
कृत्येथे
kṛtyethe
कृत्यध्वे
kṛtyadhve
First कृन्तामि
kṛntāmi
कृन्तावः
kṛntāvaḥ
कृन्तामः
kṛntāmaḥ
कृन्ते
kṛnte
कृन्तावहे
kṛntāvahe
कृन्तामहे
kṛntāmahe
कृत्ये
kṛtye
कृत्यावहे
kṛtyāvahe
कृत्यामहे
kṛtyāmahe
Imperative Mood
Third कृन्ततु
kṛntatu
कृन्तताम्
kṛntatām
कृन्तन्तु
kṛntantu
कृन्तताम्
kṛntatām
कृन्तेताम्
kṛntetām
कृन्तन्ताम्
kṛntantām
कृत्यताम्
kṛtyatām
कृत्येताम्
kṛtyetām
कृत्यन्ताम्
kṛtyantām
Second कृन्त
kṛnta
कृन्ततम्
kṛntatam
कृन्तत
kṛntata
कृन्तस्व
kṛntasva
कृन्तेथाम्
kṛntethām
कृन्तध्वम्
kṛntadhvam
कृत्यस्व
kṛtyasva
कृत्येथाम्
kṛtyethām
कृत्यध्वम्
kṛtyadhvam
First कृन्तानि
kṛntāni
कृन्ताव
kṛntāva
कृन्ताम
kṛntāma
कृन्तै
kṛntai
कृन्तावहै
kṛntāvahai
कृन्तामहै
kṛntāmahai
कृत्यै
kṛtyai
कृत्यावहै
kṛtyāvahai
कृत्यामहै
kṛtyāmahai
Optative Mood
Third कृन्तेत्
kṛntet
कृन्तेताम्
kṛntetām
कृन्तेयुः
kṛnteyuḥ
कृन्तेत
kṛnteta
कृन्तेयाताम्
kṛnteyātām
कृन्तेरन्
kṛnteran
कृत्येत
kṛtyeta
कृत्येयाताम्
kṛtyeyātām
कृत्येरन्
kṛtyeran
Second कृन्तेः
kṛnteḥ
कृन्तेतम्
kṛntetam
कृन्तेत
kṛnteta
कृन्तेथाः
kṛntethāḥ
कृन्तेयाथाम्
kṛnteyāthām
कृन्तेध्वम्
kṛntedhvam
कृत्येथाः
kṛtyethāḥ
कृत्येयाथाम्
kṛtyeyāthām
कृत्येध्वम्
kṛtyedhvam
First कृन्तेयम्
kṛnteyam
कृन्तेव
kṛnteva
कृन्तेमः
kṛntemaḥ
कृन्तेय
kṛnteya
कृन्तेवहि
kṛntevahi
कृन्तेमहि
kṛntemahi
कृत्येय
kṛtyeya
कृत्येवहि
kṛtyevahi
कृत्येमहि
kṛtyemahi
Participles
कृन्तत्
kṛntat
or कृन्तन्त्
kṛntant
कृन्तमान
kṛntamāna
कृत्यमान
kṛtyamāna
 Imperfect: अकृन्तत् (akṛntat), अकृन्तत (akṛntata), अकृत्यत (akṛtyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अकृन्तत्
akṛntat
अकृन्तताम्
akṛntatām
अकृन्तन्
akṛntan
अकृन्तत
akṛntata
अकृन्तेताम्
akṛntetām
अकृन्तन्त
akṛntanta
अकृत्यत
akṛtyata
अकृत्येताम्
akṛtyetām
अकृत्यन्त
akṛtyanta
Second अकृन्तः
akṛntaḥ
अकृन्ततम्
akṛntatam
अकृन्तत
akṛntata
अकृन्तथाः
akṛntathāḥ
अकृन्तेथाम्
akṛntethām
अकृन्तध्वम्
akṛntadhvam
अकृत्यथाः
akṛtyathāḥ
अकृत्येथाम्
akṛtyethām
अकृत्यध्वम्
akṛtyadhvam
First अकृन्तम्
akṛntam
अकृन्ताव
akṛntāva
अकृन्ताम
akṛntāma
अकृन्ते
akṛnte
अकृन्तावहि
akṛntāvahi
अकृन्तामहि
akṛntāmahi
अकृत्ये
akṛtye
अकृत्यावहि
akṛtyāvahi
अकृत्यामहि
akṛtyāmahi
 Future: कर्तिष्यति (kartiṣyati), कर्तिष्यते (kartiṣyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third कर्तिष्यति
kartiṣyati
कर्तिष्यतः
kartiṣyataḥ
कर्तिष्यन्ति
kartiṣyanti
कर्तिष्यते
kartiṣyate
कर्तिष्येते
kartiṣyete
कर्तिष्यन्ते
kartiṣyante
Second कर्तिष्यसि
kartiṣyasi
कर्तिष्यथः
kartiṣyathaḥ
कर्तिष्यथ
kartiṣyatha
कर्तिष्यसे
kartiṣyase
कर्तिष्येथे
kartiṣyethe
कर्तिष्यध्वे
kartiṣyadhve
First कर्तिष्यामि
kartiṣyāmi
कर्तिष्यावः
kartiṣyāvaḥ
कर्तिष्यामः
kartiṣyāmaḥ
कर्तिष्ये
kartiṣye
कर्तिष्यावहे
kartiṣyāvahe
कर्तिष्यामहे
kartiṣyāmahe
Periphrastic Future
Third कर्तिता
kartitā
कर्तितारौ
kartitārau
कर्तितारः
kartitāraḥ
-
-
-
-
-
-
Second कर्तितासि
kartitāsi
कर्तितास्थः
kartitāsthaḥ
कर्तितास्थ
kartitāstha
-
-
-
-
-
-
First कर्तितास्मि
kartitāsmi
कर्तितास्वः
kartitāsvaḥ
कर्तितास्मः
kartitāsmaḥ
-
-
-
-
-
-
Participles
कर्तिष्यन्त्
kartiṣyant
कर्तिष्यमान
kartiṣyamāna
 Future: कर्त्स्यति (kartsyati), कर्त्स्यते (kartsyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third कर्त्स्यति
kartsyati
कर्त्स्यतः
kartsyataḥ
कर्त्स्यन्ति
kartsyanti
कर्त्स्यते
kartsyate
कर्त्स्येते
kartsyete
कर्त्स्यन्ते
kartsyante
Second कर्त्स्यसि
kartsyasi
कर्त्स्यथः
kartsyathaḥ
कर्त्स्यथ
kartsyatha
कर्त्स्यसे
kartsyase
कर्त्स्येथे
kartsyethe
कर्त्स्यध्वे
kartsyadhve
First कर्त्स्यामि
kartsyāmi
कर्त्स्यावः
kartsyāvaḥ
कर्त्स्यामः
kartsyāmaḥ
कर्त्स्ये
kartsye
कर्त्स्यावहे
kartsyāvahe
कर्त्स्यामहे
kartsyāmahe
Periphrastic Future
Third कर्त्ता
karttā
कर्त्तारौ
karttārau
कर्त्तारः
karttāraḥ
-
-
-
-
-
-
Second कर्त्तासि
karttāsi
कर्त्तास्थः
karttāsthaḥ
कर्त्तास्थ
karttāstha
-
-
-
-
-
-
First कर्त्तास्मि
karttāsmi
कर्त्तास्वः
karttāsvaḥ
कर्त्तास्मः
karttāsmaḥ
-
-
-
-
-
-
Participles
कर्त्स्यन्त्
kartsyant
कर्त्स्यमान
kartsyamāna

References