ग्रावन्

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 08:51, 3 July 2022.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-European *gʷréh₂wō (heavy stone), from *gʷréh₂us (heavy).

Pronunciation

Noun

ग्रावन् (grā́van) stemm

  1. a stone for pressing out the Soma juice
  2. a stone or rock
  3. a mountain
  4. a cloud

Declension

Masculine an-stem declension of ग्रावन् (grā́van)
Singular Dual Plural
Nominative ग्रावा
grā́vā
ग्रावाणौ / ग्रावाणा¹
grā́vāṇau / grā́vāṇā¹
ग्रावाणः
grā́vāṇaḥ
Vocative ग्रावन्
grā́van
ग्रावाणौ / ग्रावाणा¹
grā́vāṇau / grā́vāṇā¹
ग्रावाणः
grā́vāṇaḥ
Accusative ग्रावाणम्
grā́vāṇam
ग्रावाणौ / ग्रावाणा¹
grā́vāṇau / grā́vāṇā¹
ग्रौणः
graúṇaḥ
Instrumental ग्रौणा
graúṇā
ग्रावभ्याम्
grā́vabhyām
ग्रावभिः
grā́vabhiḥ
Dative ग्रौणे
graúṇe
ग्रावभ्याम्
grā́vabhyām
ग्रावभ्यः
grā́vabhyaḥ
Ablative ग्रौणः
graúṇaḥ
ग्रावभ्याम्
grā́vabhyām
ग्रावभ्यः
grā́vabhyaḥ
Genitive ग्रौणः
graúṇaḥ
ग्रौणोः
graúṇoḥ
ग्रौणाम्
graúṇām
Locative ग्रौणि / ग्रावणि / ग्रावन्¹
graúṇi / grā́vaṇi / grā́van¹
ग्रौणोः
graúṇoḥ
ग्रावसु
grā́vasu
Notes
  • ¹Vedic

Descendants

References

  • Monier-Williams Sanskrit-English Dictionary, page 374