Reconstruction:Sanskrit/पृशत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]
A user has added this reconstruction entry to requests for deletion(+).
Please see that page for discussion and justifications. You may continue to edit this reconstruction entry while the discussion proceeds, but please mention significant edits at the RFD discussion and ensure that the intention of votes already cast is not left unclear. Do not remove the {{rfd}} until the debate has finished.

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *pŕ̥śans ~ *pr̥śatás, from Proto-Indo-Iranian *pŕ̥ćans ~ *pr̥ćatás, from Proto-Indo-European *pérḱ-ont-s ~ *pr̥ḱ-n̥t-és, from *perḱ- (colored, speckled) +‎ *-onts.

Pronunciation

[edit]

Adjective

[edit]

*पृशत् (*pṛ́ṣat) stem

  1. speckled, white-spotted

Declension

[edit]
Masculine at-stem declension of *पृषत् (*pṛ́ṣat)
Singular Dual Plural
Nominative *पृषन्
*pṛ́ṣan
*पृषन्तौ / *पृषन्ता¹
*pṛ́ṣantau / *pṛ́ṣantā¹
*पृषन्तः
*pṛ́ṣantaḥ
Vocative *पृषन्
*pṛ́ṣan
*पृषन्तौ / *पृषन्ता¹
*pṛ́ṣantau / *pṛ́ṣantā¹
*पृषन्तः
*pṛ́ṣantaḥ
Accusative *पृषन्तम्
*pṛ́ṣantam
*पृषन्तौ / *पृषन्ता¹
*pṛ́ṣantau / *pṛ́ṣantā¹
*पृषतः
*pṛ́ṣataḥ
Instrumental *पृषता
*pṛ́ṣatā
*पृषद्भ्याम्
*pṛ́ṣadbhyām
*पृषद्भिः
*pṛ́ṣadbhiḥ
Dative *पृषते
*pṛ́ṣate
*पृषद्भ्याम्
*pṛ́ṣadbhyām
*पृषद्भ्यः
*pṛ́ṣadbhyaḥ
Ablative *पृषतः
*pṛ́ṣataḥ
*पृषद्भ्याम्
*pṛ́ṣadbhyām
*पृषद्भ्यः
*pṛ́ṣadbhyaḥ
Genitive *पृषतः
*pṛ́ṣataḥ
*पृषतोः
*pṛ́ṣatoḥ
*पृषताम्
*pṛ́ṣatām
Locative *पृषति
*pṛ́ṣati
*पृषतोः
*pṛ́ṣatoḥ
*पृषत्सु
*pṛ́ṣatsu
Notes
  • ¹Vedic
Feminine ī-stem declension of *पृषती (*pṛ́ṣatī)
Singular Dual Plural
Nominative *पृषती
*pṛ́ṣatī
*पृषत्यौ / *पृषती¹
*pṛ́ṣatyau / *pṛ́ṣatī¹
*पृषत्यः / *पृषतीः¹
*pṛ́ṣatyaḥ / *pṛ́ṣatīḥ¹
Vocative *पृषति
*pṛ́ṣati
*पृषत्यौ / *पृषती¹
*pṛ́ṣatyau / *pṛ́ṣatī¹
*पृषत्यः / *पृषतीः¹
*pṛ́ṣatyaḥ / *pṛ́ṣatīḥ¹
Accusative *पृषतीम्
*pṛ́ṣatīm
*पृषत्यौ / *पृषती¹
*pṛ́ṣatyau / *pṛ́ṣatī¹
*पृषतीः
*pṛ́ṣatīḥ
Instrumental *पृषत्या
*pṛ́ṣatyā
*पृषतीभ्याम्
*pṛ́ṣatībhyām
*पृषतीभिः
*pṛ́ṣatībhiḥ
Dative *पृषत्यै
*pṛ́ṣatyai
*पृषतीभ्याम्
*pṛ́ṣatībhyām
*पृषतीभ्यः
*pṛ́ṣatībhyaḥ
Ablative *पृषत्याः / *पृषत्यै²
*pṛ́ṣatyāḥ / *pṛ́ṣatyai²
*पृषतीभ्याम्
*pṛ́ṣatībhyām
*पृषतीभ्यः
*pṛ́ṣatībhyaḥ
Genitive *पृषत्याः / *पृषत्यै²
*pṛ́ṣatyāḥ / *pṛ́ṣatyai²
*पृषत्योः
*pṛ́ṣatyoḥ
*पृषतीनाम्
*pṛ́ṣatīnām
Locative *पृषत्याम्
*pṛ́ṣatyām
*पृषत्योः
*pṛ́ṣatyoḥ
*पृषतीषु
*pṛ́ṣatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of *पृषत् (*pṛ́ṣat)
Singular Dual Plural
Nominative *पृषत्
*pṛ́ṣat
*पृषन्ती
*pṛ́ṣantī
*पृषन्ति
*pṛ́ṣanti
Vocative *पृषत्
*pṛ́ṣat
*पृषन्ती
*pṛ́ṣantī
*पृषन्ति
*pṛ́ṣanti
Accusative *पृषत्
*pṛ́ṣat
*पृषन्ती
*pṛ́ṣantī
*पृषन्ति
*pṛ́ṣanti
Instrumental *पृषता
*pṛ́ṣatā
*पृषद्भ्याम्
*pṛ́ṣadbhyām
*पृषद्भिः
*pṛ́ṣadbhiḥ
Dative *पृषते
*pṛ́ṣate
*पृषद्भ्याम्
*pṛ́ṣadbhyām
*पृषद्भ्यः
*pṛ́ṣadbhyaḥ
Ablative *पृषतः
*pṛ́ṣataḥ
*पृषद्भ्याम्
*pṛ́ṣadbhyām
*पृषद्भ्यः
*pṛ́ṣadbhyaḥ
Genitive *पृषतः
*pṛ́ṣataḥ
*पृषतोः
*pṛ́ṣatoḥ
*पृषताम्
*pṛ́ṣatām
Locative *पृषति
*pṛ́ṣati
*पृषतोः
*pṛ́ṣatoḥ
*पृषत्सु
*pṛ́ṣatsu

Derived terms

[edit]