User:JohnC5/RigVedaText

From Wiktionary, the free dictionary
Jump to navigation Jump to search

07.103.01 (Mandala. Sukta. Rik)

Samhita Transcription Accented

saṃvatsarám śaśayānā́ brāhmaṇā́ vratacāríṇaḥ ǀ

vā́cam parjányajinvitām prá maṇḍū́kā avādiṣuḥ ǁ

Padapatha Transcription Accented

saṃvatsarám ǀ śaśayānā́ḥ ǀ brāhmaṇā́ḥ ǀ vrata-cāríṇaḥ ǀ

vā́cam ǀ parjánya-jinvitām ǀ prá ǀ maṇḍū́kāḥ ǀ avādiṣuḥ ǁ

07.103.02 (Mandala. Sukta. Rik)

Samhita Transcription Accented

divyā́ ā́po abhí yádenamā́yandṛ́tim ná śúṣkam sarasī́ śáyānam ǀ

gávāmáha ná māyúrvatsínīnām maṇḍū́kānām vagnúrátrā sámeti ǁ

Padapatha Transcription Accented

divyā́ḥ ǀ ā́paḥ ǀ abhí ǀ yát ǀ enam ǀ ā́yan ǀ dṛ́tim ǀ ná ǀ śúṣkam ǀ sarasī́ íti ǀ śáyānam ǀ

gávām ǀ áha ǀ ná ǀ māyúḥ ǀ vatsínīnām ǀ maṇḍū́kānām ǀ vagnúḥ ǀ átra ǀ sám ǀ eti ǁ

07.103.03 (Mandala. Sukta. Rik)

Samhita Transcription Accented

yádīmenām̐ uśató abhyávarṣīttṛṣyā́vataḥ prāvṛ́ṣyā́gatāyām ǀ

akhkhalīkṛ́tyā pitáram ná putró anyó anyámúpa vádantameti ǁ

Padapatha Transcription Accented

yát ǀ īm ǀ enān ǀ uśatáḥ ǀ abhí ǀ ávarṣīt ǀ tṛṣyā́-vataḥ ǀ prāvṛ́ṣi ǀ ā́-gatāyām ǀ

akhkhalīkṛ́tya ǀ pitáram ǀ ná ǀ putráḥ ǀ anyáḥ ǀ anyám ǀ úpa ǀ vádantam ǀ eti ǁ

07.103.04 (Mandala. Sukta. Rik)

Samhita Transcription Accented

anyó anyámánu gṛbhṇātyenorapā́m prasargé yádámandiṣātām ǀ

maṇḍū́ko yádabhívṛṣṭaḥ kániṣkanpṛ́śniḥ sampṛṅkté háritena vā́cam ǁ

Padapatha Transcription Accented

anyáḥ ǀ anyám ǀ ánu ǀ gṛbhṇāti ǀ enoḥ ǀ apā́m ǀ pra-sargé ǀ yát ǀ ámandiṣātām ǀ

maṇḍū́kaḥ ǀ yát ǀ abhí-vṛṣṭaḥ ǀ kániskan ǀ pṛ́śniḥ ǀ sam-pṛṅkté ǀ háritena ǀ vā́cam ǁ

07.103.05 (Mandala. Sukta. Rik)

Samhita Transcription Accented

yádeṣāmanyó anyásya vā́cam śāktásyeva vádati śíkṣamāṇaḥ ǀ

sárvam tádeṣām samṛ́dheva párva yátsuvā́co vádathanā́dhyapsú ǁ

Padapatha Transcription Accented

yát ǀ eṣām ǀ anyáḥ ǀ anyásya ǀ vā́cam ǀ śāktásya-iva ǀ vádati ǀ śíkṣamāṇaḥ ǀ

sárvam ǀ tát ǀ eṣām ǀ samṛ́dhā-iva ǀ párva ǀ yát ǀ su-vā́caḥ ǀ vádathana ǀ ádhi ǀ ap-sú ǁ

07.103.06 (Mandala. Sukta. Rik)

Samhita Transcription Accented

gómāyuréko ajámāyurékaḥ pṛ́śniréko hárita éka eṣām ǀ

samānám nā́ma bíbhrato vírūpāḥ purutrā́ vā́cam pipiśurvádantaḥ ǁ

Padapatha Transcription Accented

gó-māyuḥ ǀ ékaḥ ǀ ajá-māyuḥ ǀ ékaḥ ǀ pṛ́śniḥ ǀ ékaḥ ǀ háritaḥ ǀ ékaḥ ǀ eṣām ǀ

samānám ǀ nā́ma ǀ bíbhrataḥ ǀ ví-rūpāḥ ǀ puru-trā́ ǀ vā́cam ǀ pipiśuḥ ǀ vádantaḥ ǁ

07.103.07 (Mandala. Sukta. Rik)

Samhita Transcription Accented

brāhmaṇā́so atirātré ná sóme sáro ná pūrṇámabhíto vádantaḥ ǀ

saṃvatsarásya tádáhaḥ pári ṣṭha yánmaṇḍūkāḥ prāvṛṣī́ṇam babhū́va ǁ

Padapatha Transcription Accented

brāhmaṇā́saḥ ǀ ati-rātré ǀ ná ǀ sóme ǀ sáraḥ ǀ ná ǀ pūrṇám ǀ abhítaḥ ǀ vádantaḥ ǀ

saṃvatsarásya ǀ tát ǀ áharíti ǀ pári ǀ stha ǀ yát ǀ maṇḍūkāḥ ǀ prāvṛṣī́ṇam ǀ babhū́va ǁ

07.103.08 (Mandala. Sukta. Rik)

Samhita Transcription Accented

brāhmaṇā́saḥ somíno vā́camakrata bráhma kṛṇvántaḥ parivatsarī́ṇam ǀ

adhvaryávo gharmíṇaḥ siṣvidānā́ āvírbhavanti gúhyā ná ké cit ǁ

Padapatha Transcription Accented

brāhmaṇā́saḥ ǀ somínaḥ ǀ vā́cam ǀ akrata ǀ bráhma ǀ kṛṇvántaḥ ǀ parivatsarī́ṇam ǀ

adhvaryávaḥ ǀ gharmíṇaḥ ǀ sisvidānā́ḥ ǀ āvíḥ ǀ bhavanti ǀ gúhyāḥ ǀ ná ǀ ké ǀ cit ǁ

07.103.09 (Mandala. Sukta. Rik)

Samhita Transcription Accented

deváhitim jugupurdvādaśásya ṛtúm náro ná prá minantyeté ǀ

saṃvatsaré prāvṛ́ṣyā́gatāyām taptā́ gharmā́ aśnuvate visargám ǁ

Padapatha Transcription Accented

devá-hitim ǀ jugupuḥ ǀ dvādaśásya ǀ ṛtúm ǀ náraḥ ǀ ná ǀ prá ǀ minanti ǀ eté ǀ

saṃvatsaré ǀ prāvṛ́ṣi ǀ ā́-gatāyām ǀ taptā́ḥ ǀ gharmā́ḥ ǀ aśnuvate ǀ vi-sargám ǁ

07.103.10 (Mandala. Sukta. Rik)

Samhita Transcription Accented

gómāyuradādajámāyuradātpṛ́śniradāddhárito no vásūni ǀ

gávām maṇḍū́kā dádataḥ śatā́ni sahasrasāvé prá tiranta ā́yuḥ ǁ

Padapatha Transcription Accented

gó-māyuḥ ǀ adāt ǀ ajá-māyuḥ ǀ adāt ǀ pṛ́śniḥ ǀ adāt ǀ háritaḥ ǀ naḥ ǀ vásūni ǀ

gávām ǀ maṇḍū́kāḥ ǀ dádataḥ ǀ śatā́ni ǀ sahasra-sāvé ǀ prá ǀ tirante ǀ ā́yuḥ ǁ