आकाशधातु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

Compound of आकाश (ā́kāśa, sky) +‎ धातु (dhā́tu, element, part).

Pronunciation

[edit]

Noun

[edit]

आकाशधातु (ākāśadhā́tu) stemm

  1. element of space

Declension

[edit]
Masculine u-stem declension of आकाशधातु (ākāśadhā́tu)
Singular Dual Plural
Nominative आकाशधातुः
ākāśadhā́tuḥ
आकाशधातू
ākāśadhā́tū
आकाशधातवः
ākāśadhā́tavaḥ
Vocative आकाशधातो
ā́kāśadhāto
आकाशधातू
ā́kāśadhātū
आकाशधातवः
ā́kāśadhātavaḥ
Accusative आकाशधातुम्
ākāśadhā́tum
आकाशधातू
ākāśadhā́tū
आकाशधातून्
ākāśadhā́tūn
Instrumental आकाशधातुना / आकाशधात्वा¹
ākāśadhā́tunā / ākāśadhā́tvā¹
आकाशधातुभ्याम्
ākāśadhā́tubhyām
आकाशधातुभिः
ākāśadhā́tubhiḥ
Dative आकाशधातवे / आकाशधात्वे¹
ākāśadhā́tave / ākāśadhā́tve¹
आकाशधातुभ्याम्
ākāśadhā́tubhyām
आकाशधातुभ्यः
ākāśadhā́tubhyaḥ
Ablative आकाशधातोः / आकाशधात्वः¹
ākāśadhā́toḥ / ākāśadhā́tvaḥ¹
आकाशधातुभ्याम्
ākāśadhā́tubhyām
आकाशधातुभ्यः
ākāśadhā́tubhyaḥ
Genitive आकाशधातोः / आकाशधात्वः¹
ākāśadhā́toḥ / ākāśadhā́tvaḥ¹
आकाशधात्वोः
ākāśadhā́tvoḥ
आकाशधातूनाम्
ākāśadhā́tūnām
Locative आकाशधातौ
ākāśadhā́tau
आकाशधात्वोः
ākāśadhā́tvoḥ
आकाशधातुषु
ākāśadhā́tuṣu
Notes
  • ¹Vedic

Descendants

[edit]