आधुनिक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit आधुनिक (ādhunika).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɑː.d̪ʱʊ.nɪk/, [äː.d̪ʱʊ.nɪk]

Adjective[edit]

आधुनिक (ādhunik) (indeclinable, Urdu spelling آدُھنِک)

  1. modern, contemporary
    Synonym: जदीद (jadīd)
    आधुनिक मानवādhunik mānavmodern humans
    आधुनिक कलाādhunik kalāmodern art

Derived terms[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अधुना (adhunā, now) +‎ -इक (-ika).

Pronunciation[edit]

Adjective[edit]

आधुनिक (ādhunika) stem

  1. new, recent, of the present moment

Declension[edit]

Masculine a-stem declension of आधुनिक (ādhunika)
Singular Dual Plural
Nominative आधुनिकः
ādhunikaḥ
आधुनिकौ / आधुनिका¹
ādhunikau / ādhunikā¹
आधुनिकाः / आधुनिकासः¹
ādhunikāḥ / ādhunikāsaḥ¹
Vocative आधुनिक
ādhunika
आधुनिकौ / आधुनिका¹
ādhunikau / ādhunikā¹
आधुनिकाः / आधुनिकासः¹
ādhunikāḥ / ādhunikāsaḥ¹
Accusative आधुनिकम्
ādhunikam
आधुनिकौ / आधुनिका¹
ādhunikau / ādhunikā¹
आधुनिकान्
ādhunikān
Instrumental आधुनिकेन
ādhunikena
आधुनिकाभ्याम्
ādhunikābhyām
आधुनिकैः / आधुनिकेभिः¹
ādhunikaiḥ / ādhunikebhiḥ¹
Dative आधुनिकाय
ādhunikāya
आधुनिकाभ्याम्
ādhunikābhyām
आधुनिकेभ्यः
ādhunikebhyaḥ
Ablative आधुनिकात्
ādhunikāt
आधुनिकाभ्याम्
ādhunikābhyām
आधुनिकेभ्यः
ādhunikebhyaḥ
Genitive आधुनिकस्य
ādhunikasya
आधुनिकयोः
ādhunikayoḥ
आधुनिकानाम्
ādhunikānām
Locative आधुनिके
ādhunike
आधुनिकयोः
ādhunikayoḥ
आधुनिकेषु
ādhunikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of आधुनिकी (ādhunikī)
Singular Dual Plural
Nominative आधुनिकी
ādhunikī
आधुनिक्यौ / आधुनिकी¹
ādhunikyau / ādhunikī¹
आधुनिक्यः / आधुनिकीः¹
ādhunikyaḥ / ādhunikīḥ¹
Vocative आधुनिकि
ādhuniki
आधुनिक्यौ / आधुनिकी¹
ādhunikyau / ādhunikī¹
आधुनिक्यः / आधुनिकीः¹
ādhunikyaḥ / ādhunikīḥ¹
Accusative आधुनिकीम्
ādhunikīm
आधुनिक्यौ / आधुनिकी¹
ādhunikyau / ādhunikī¹
आधुनिकीः
ādhunikīḥ
Instrumental आधुनिक्या
ādhunikyā
आधुनिकीभ्याम्
ādhunikībhyām
आधुनिकीभिः
ādhunikībhiḥ
Dative आधुनिक्यै
ādhunikyai
आधुनिकीभ्याम्
ādhunikībhyām
आधुनिकीभ्यः
ādhunikībhyaḥ
Ablative आधुनिक्याः / आधुनिक्यै²
ādhunikyāḥ / ādhunikyai²
आधुनिकीभ्याम्
ādhunikībhyām
आधुनिकीभ्यः
ādhunikībhyaḥ
Genitive आधुनिक्याः / आधुनिक्यै²
ādhunikyāḥ / ādhunikyai²
आधुनिक्योः
ādhunikyoḥ
आधुनिकीनाम्
ādhunikīnām
Locative आधुनिक्याम्
ādhunikyām
आधुनिक्योः
ādhunikyoḥ
आधुनिकीषु
ādhunikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आधुनिक (ādhunika)
Singular Dual Plural
Nominative आधुनिकम्
ādhunikam
आधुनिके
ādhunike
आधुनिकानि / आधुनिका¹
ādhunikāni / ādhunikā¹
Vocative आधुनिक
ādhunika
आधुनिके
ādhunike
आधुनिकानि / आधुनिका¹
ādhunikāni / ādhunikā¹
Accusative आधुनिकम्
ādhunikam
आधुनिके
ādhunike
आधुनिकानि / आधुनिका¹
ādhunikāni / ādhunikā¹
Instrumental आधुनिकेन
ādhunikena
आधुनिकाभ्याम्
ādhunikābhyām
आधुनिकैः / आधुनिकेभिः¹
ādhunikaiḥ / ādhunikebhiḥ¹
Dative आधुनिकाय
ādhunikāya
आधुनिकाभ्याम्
ādhunikābhyām
आधुनिकेभ्यः
ādhunikebhyaḥ
Ablative आधुनिकात्
ādhunikāt
आधुनिकाभ्याम्
ādhunikābhyām
आधुनिकेभ्यः
ādhunikebhyaḥ
Genitive आधुनिकस्य
ādhunikasya
आधुनिकयोः
ādhunikayoḥ
आधुनिकानाम्
ādhunikānām
Locative आधुनिके
ādhunike
आधुनिकयोः
ādhunikayoḥ
आधुनिकेषु
ādhunikeṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]