आस्थान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From आ- (ā-) +‎ स्थान (sthāna).

Pronunciation[edit]

Noun[edit]

आस्थान (āsthāna) stemn

  1. place, site, ground, base
  2. an assembly
  3. a hall of audience

Declension[edit]

Neuter a-stem declension of अस्थान (asthā́na)
Singular Dual Plural
Nominative अस्थानम्
asthā́nam
अस्थाने
asthā́ne
अस्थानानि / अस्थाना¹
asthā́nāni / asthā́nā¹
Vocative अस्थान
ásthāna
अस्थाने
ásthāne
अस्थानानि / अस्थाना¹
ásthānāni / ásthānā¹
Accusative अस्थानम्
asthā́nam
अस्थाने
asthā́ne
अस्थानानि / अस्थाना¹
asthā́nāni / asthā́nā¹
Instrumental अस्थानेन
asthā́nena
अस्थानाभ्याम्
asthā́nābhyām
अस्थानैः / अस्थानेभिः¹
asthā́naiḥ / asthā́nebhiḥ¹
Dative अस्थानाय
asthā́nāya
अस्थानाभ्याम्
asthā́nābhyām
अस्थानेभ्यः
asthā́nebhyaḥ
Ablative अस्थानात्
asthā́nāt
अस्थानाभ्याम्
asthā́nābhyām
अस्थानेभ्यः
asthā́nebhyaḥ
Genitive अस्थानस्य
asthā́nasya
अस्थानयोः
asthā́nayoḥ
अस्थानानाम्
asthā́nānām
Locative अस्थाने
asthā́ne
अस्थानयोः
asthā́nayoḥ
अस्थानेषु
asthā́neṣu
Notes
  • ¹Vedic

Descendants[edit]