उद्विजते

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

उद्- (ud-) +‎ विजते (vijate).

Pronunciation[edit]

Verb[edit]

उद्विजते (udvijate) third-singular present indicative (root उद्विज्, class 1, type A, present)

  1. gushes or springs upwards
  2. is agitated, grieved, or afflicted
  3. shudders, trembles, starts
  4. fears, is afraid of [+genitive ablative or instrumental]
  5. shrinks from, recedes, leaves off
  6. frightens

Conjugation[edit]

Present: उद्विजते (udvijáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
उद्विजते
udvijáte
उद्विजेते
udvijéte
उद्विजन्ते
udvijánte
Second -
-
-
-
-
-
उद्विजसे
udvijáse
उद्विजेथे
udvijéthe
उद्विजध्वे
udvijádhve
First -
-
-
-
-
-
उद्विजे
udvijé
उद्विजावहे
udvijā́vahe
उद्विजामहे
udvijā́mahe
Imperative
Third -
-
-
-
-
-
उद्विजताम्
udvijátām
उद्विजेताम्
udvijétām
उद्विजन्ताम्
udvijántām
Second -
-
-
-
-
-
उद्विजस्व
udvijásva
उद्विजेथाम्
udvijéthām
उद्विजध्वम्
udvijádhvam
First -
-
-
-
-
-
उद्विजै
udvijaí
उद्विजावहै
udvijā́vahai
उद्विजामहै
udvijā́mahai
Optative/Potential
Third -
-
-
-
-
-
उद्विजेत
udvijéta
उद्विजेयाताम्
udvijéyātām
उद्विजेरन्
udvijéran
Second -
-
-
-
-
-
उद्विजेथाः
udvijéthāḥ
उद्विजेयाथाम्
udvijéyāthām
उद्विजेध्वम्
udvijédhvam
First -
-
-
-
-
-
उद्विजेय
udvijéya
उद्विजेवहि
udvijévahi
उद्विजेमहि
udvijémahi
Participles
-
-
उद्विजमान
udvijámāna
Imperfect: उदविजत (udávijata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
उदविजत
udávijata
उदविजेताम्
udávijetām
उदविजन्त
udávijanta
Second -
-
-
-
-
-
उदविजथाः
udávijathāḥ
उदविजेथाम्
udávijethām
उदविजध्वम्
udávijadhvam
First -
-
-
-
-
-
उदविजे
udávije
उदविजावहि
udávijāvahi
उदविजामहि
udávijāmahi

Descendants[edit]

References[edit]