पञ्चशील

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From पञ्चन् (pañcan, five) +‎ शील (śīla, principle).

Pronunciation[edit]

Noun[edit]

पञ्चशील (pañcaśīla) stemn

  1. (Buddhism) the Five Precepts of Buddhism.

Declension[edit]

Neuter a-stem declension of पञ्चशील (pañcaśīla)
Singular Dual Plural
Nominative पञ्चशीलम्
pañcaśīlam
पञ्चशीले
pañcaśīle
पञ्चशीलानि / पञ्चशीला¹
pañcaśīlāni / pañcaśīlā¹
Vocative पञ्चशील
pañcaśīla
पञ्चशीले
pañcaśīle
पञ्चशीलानि / पञ्चशीला¹
pañcaśīlāni / pañcaśīlā¹
Accusative पञ्चशीलम्
pañcaśīlam
पञ्चशीले
pañcaśīle
पञ्चशीलानि / पञ्चशीला¹
pañcaśīlāni / pañcaśīlā¹
Instrumental पञ्चशीलेन
pañcaśīlena
पञ्चशीलाभ्याम्
pañcaśīlābhyām
पञ्चशीलैः / पञ्चशीलेभिः¹
pañcaśīlaiḥ / pañcaśīlebhiḥ¹
Dative पञ्चशीलाय
pañcaśīlāya
पञ्चशीलाभ्याम्
pañcaśīlābhyām
पञ्चशीलेभ्यः
pañcaśīlebhyaḥ
Ablative पञ्चशीलात्
pañcaśīlāt
पञ्चशीलाभ्याम्
pañcaśīlābhyām
पञ्चशीलेभ्यः
pañcaśīlebhyaḥ
Genitive पञ्चशीलस्य
pañcaśīlasya
पञ्चशीलयोः
pañcaśīlayoḥ
पञ्चशीलानाम्
pañcaśīlānām
Locative पञ्चशीले
pañcaśīle
पञ्चशीलयोः
pañcaśīlayoḥ
पञ्चशीलेषु
pañcaśīleṣu
Notes
  • ¹Vedic

Descendants[edit]