रक्ताक्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Compound of रक्त (rakta) and अक्ष (akṣa)

Adjective[edit]

रक्ताक्ष (raktākṣa)

  1. red-eyed, having red or blood-shot eyes R. BhP. ( -ता f. Dharmaṡ.)
  2. fearful, dreadful L.

Declension[edit]

Masculine a-stem declension of रक्ताक्ष
Nom. sg. रक्ताक्षः (raktākṣaḥ)
Gen. sg. रक्ताक्षस्य (raktākṣasya)
Singular Dual Plural
Nominative रक्ताक्षः (raktākṣaḥ) रक्ताक्षौ (raktākṣau) रक्ताक्षाः (raktākṣāḥ)
Vocative रक्ताक्ष (raktākṣa) रक्ताक्षौ (raktākṣau) रक्ताक्षाः (raktākṣāḥ)
Accusative रक्ताक्षम् (raktākṣam) रक्ताक्षौ (raktākṣau) रक्ताक्षान् (raktākṣān)
Instrumental रक्ताक्षेन (raktākṣena) रक्ताक्षाभ्याम् (raktākṣābhyām) रक्ताक्षैः (raktākṣaiḥ)
Dative रक्ताक्षाय (raktākṣāya) रक्ताक्षाभ्याम् (raktākṣābhyām) रक्ताक्षेभ्यः (raktākṣebhyaḥ)
Ablative रक्ताक्षात् (raktākṣāt) रक्ताक्षाभ्याम् (raktākṣābhyām) रक्ताक्षेभ्यः (raktākṣebhyaḥ)
Genitive रक्ताक्षस्य (raktākṣasya) रक्ताक्षयोः (raktākṣayoḥ) रक्ताक्षानाम् (raktākṣānām)
Locative रक्ताक्षे (raktākṣe) रक्ताक्षयोः (raktākṣayoḥ) रक्ताक्षेषु (raktākṣeṣu)
Feminine ā-stem declension of रक्ताक्ष
Nom. sg. रक्ताक्षा (raktākṣā)
Gen. sg. रक्ताक्षायाः (raktākṣāyāḥ)
Singular Dual Plural
Nominative रक्ताक्षा (raktākṣā) रक्ताक्षे (raktākṣe) रक्ताक्षाः (raktākṣāḥ)
Vocative रक्ताक्षे (raktākṣe) रक्ताक्षे (raktākṣe) रक्ताक्षाः (raktākṣāḥ)
Accusative रक्ताक्षाम् (raktākṣām) रक्ताक्षे (raktākṣe) रक्ताक्षाः (raktākṣāḥ)
Instrumental रक्ताक्षया (raktākṣayā) रक्ताक्षाभ्याम् (raktākṣābhyām) रक्ताक्षाभिः (raktākṣābhiḥ)
Dative रक्ताक्षायै (raktākṣāyai) रक्ताक्षाभ्याम् (raktākṣābhyām) रक्ताक्षाभ्यः (raktākṣābhyaḥ)
Ablative रक्ताक्षायाः (raktākṣāyāḥ) रक्ताक्षाभ्याम् (raktākṣābhyām) रक्ताक्षाभ्यः (raktākṣābhyaḥ)
Genitive रक्ताक्षायाः (raktākṣāyāḥ) रक्ताक्षयोः (raktākṣayoḥ) रक्ताक्षानाम् (raktākṣānām)
Locative रक्ताक्षायाम् (raktākṣāyām) रक्ताक्षयोः (raktākṣayoḥ) रक्ताक्षासु (raktākṣāsu)
Masculine a-stem declension of रक्ताक्ष
Nom. sg. रक्ताक्षः (raktākṣaḥ)
Gen. sg. रक्ताक्षस्य (raktākṣasya)
Singular Dual Plural
Nominative रक्ताक्षः (raktākṣaḥ) रक्ताक्षौ (raktākṣau) रक्ताक्षाः (raktākṣāḥ)
Vocative रक्ताक्ष (raktākṣa) रक्ताक्षौ (raktākṣau) रक्ताक्षाः (raktākṣāḥ)
Accusative रक्ताक्षम् (raktākṣam) रक्ताक्षौ (raktākṣau) रक्ताक्षान् (raktākṣān)
Instrumental रक्ताक्षेन (raktākṣena) रक्ताक्षाभ्याम् (raktākṣābhyām) रक्ताक्षैः (raktākṣaiḥ)
Dative रक्ताक्षाय (raktākṣāya) रक्ताक्षाभ्याम् (raktākṣābhyām) रक्ताक्षेभ्यः (raktākṣebhyaḥ)
Ablative रक्ताक्षात् (raktākṣāt) रक्ताक्षाभ्याम् (raktākṣābhyām) रक्ताक्षेभ्यः (raktākṣebhyaḥ)
Genitive रक्ताक्षस्य (raktākṣasya) रक्ताक्षयोः (raktākṣayoḥ) रक्ताक्षानाम् (raktākṣānām)
Locative रक्ताक्षे (raktākṣe) रक्ताक्षयोः (raktākṣayoḥ) रक्ताक्षेषु (raktākṣeṣu)

Noun[edit]

रक्ताक्ष (raktākṣa) stemm

  1. a buffalo L.
  2. Perdix Rufa L.
  3. a pigeon L.
  4. the Indian crane L.
  5. name of a sorcerer Buddh.
  6. name of the minister of an owl-king Kathās. Pañcat.

Declension[edit]

Masculine a-stem declension of रक्ताक्ष
Nom. sg. रक्ताक्षः (raktākṣaḥ)
Gen. sg. रक्ताक्षस्य (raktākṣasya)
Singular Dual Plural
Nominative रक्ताक्षः (raktākṣaḥ) रक्ताक्षौ (raktākṣau) रक्ताक्षाः (raktākṣāḥ)
Vocative रक्ताक्ष (raktākṣa) रक्ताक्षौ (raktākṣau) रक्ताक्षाः (raktākṣāḥ)
Accusative रक्ताक्षम् (raktākṣam) रक्ताक्षौ (raktākṣau) रक्ताक्षान् (raktākṣān)
Instrumental रक्ताक्षेन (raktākṣena) रक्ताक्षाभ्याम् (raktākṣābhyām) रक्ताक्षैः (raktākṣaiḥ)
Dative रक्ताक्षाय (raktākṣāya) रक्ताक्षाभ्याम् (raktākṣābhyām) रक्ताक्षेभ्यः (raktākṣebhyaḥ)
Ablative रक्ताक्षात् (raktākṣāt) रक्ताक्षाभ्याम् (raktākṣābhyām) रक्ताक्षेभ्यः (raktākṣebhyaḥ)
Genitive रक्ताक्षस्य (raktākṣasya) रक्ताक्षयोः (raktākṣayoḥ) रक्ताक्षानाम् (raktākṣānām)
Locative रक्ताक्षे (raktākṣe) रक्ताक्षयोः (raktākṣayoḥ) रक्ताक्षेषु (raktākṣeṣu)

Noun[edit]

रक्ताक्ष (raktākṣa) stemn

  1. name of the fifty-eighth year in a Jupiter's cycle of sixty years VarBṛS. (also °क्षि m. or °क्षिन् m. Cat.)

Declension[edit]

Neuter a-stem declension of रक्ताक्ष
Nom. sg. रक्ताक्षम् (raktākṣam)
Gen. sg. रक्ताक्षस्य (raktākṣasya)
Singular Dual Plural
Nominative रक्ताक्षम् (raktākṣam) रक्ताक्षे (raktākṣe) रक्ताक्षानि (raktākṣāni)
Vocative रक्ताक्ष (raktākṣa) रक्ताक्षे (raktākṣe) रक्ताक्षानि (raktākṣāni)
Accusative रक्ताक्षम् (raktākṣam) रक्ताक्षे (raktākṣe) रक्ताक्षानि (raktākṣāni)
Instrumental रक्ताक्षेन (raktākṣena) रक्ताक्षाभ्याम् (raktākṣābhyām) रक्ताक्षैः (raktākṣaiḥ)
Dative रक्ताक्षाय (raktākṣāya) रक्ताक्षाभ्याम् (raktākṣābhyām) रक्ताक्षेभ्यः (raktākṣebhyaḥ)
Ablative रक्ताक्षात् (raktākṣāt) रक्ताक्षाभ्याम् (raktākṣābhyām) रक्ताक्षेभ्यः (raktākṣebhyaḥ)
Genitive रक्ताक्षस्य (raktākṣasya) रक्ताक्षयोः (raktākṣayoḥ) रक्ताक्षानाम् (raktākṣānām)
Locative रक्ताक्षे (raktākṣe) रक्ताक्षयोः (raktākṣayoḥ) रक्ताक्षेषु (raktākṣeṣu)

Descendants[edit]

  • Telugu: రక్తాక్షి (raktākṣi)

References[edit]