रुक्मिणी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From रुक्म (rukma, bright, radiant)

Pronunciation[edit]

Noun[edit]

रुक्मिणी (rukmiṇī) stemf

  1. Rukmini, first queen of Krishna.

Declension[edit]

Feminine ī-stem declension of रुक्मिणी (rukmiṇī)
Singular Dual Plural
Nominative रुक्मिणी
rukmiṇī
रुक्मिण्यौ / रुक्मिणी¹
rukmiṇyau / rukmiṇī¹
रुक्मिण्यः / रुक्मिणीः¹
rukmiṇyaḥ / rukmiṇīḥ¹
Vocative रुक्मिणि
rukmiṇi
रुक्मिण्यौ / रुक्मिणी¹
rukmiṇyau / rukmiṇī¹
रुक्मिण्यः / रुक्मिणीः¹
rukmiṇyaḥ / rukmiṇīḥ¹
Accusative रुक्मिणीम्
rukmiṇīm
रुक्मिण्यौ / रुक्मिणी¹
rukmiṇyau / rukmiṇī¹
रुक्मिणीः
rukmiṇīḥ
Instrumental रुक्मिण्या
rukmiṇyā
रुक्मिणीभ्याम्
rukmiṇībhyām
रुक्मिणीभिः
rukmiṇībhiḥ
Dative रुक्मिण्यै
rukmiṇyai
रुक्मिणीभ्याम्
rukmiṇībhyām
रुक्मिणीभ्यः
rukmiṇībhyaḥ
Ablative रुक्मिण्याः / रुक्मिण्यै²
rukmiṇyāḥ / rukmiṇyai²
रुक्मिणीभ्याम्
rukmiṇībhyām
रुक्मिणीभ्यः
rukmiṇībhyaḥ
Genitive रुक्मिण्याः / रुक्मिण्यै²
rukmiṇyāḥ / rukmiṇyai²
रुक्मिण्योः
rukmiṇyoḥ
रुक्मिणीनाम्
rukmiṇīnām
Locative रुक्मिण्याम्
rukmiṇyām
रुक्मिण्योः
rukmiṇyoḥ
रुक्मिणीषु
rukmiṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

  • Telugu: రుక్మిణి (rukmiṇi)

References[edit]