श्रेष्ठिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

श्रेष्ठिन् (śreṣṭhin) stemm

  1. The head or president of a mercantile or other guild
  2. distinguished man

Declension

[edit]
Masculine in-stem declension of श्रेष्ठिन् (śreṣṭhin)
Singular Dual Plural
Nominative श्रेष्ठी
śreṣṭhī
श्रेष्ठिनौ / श्रेष्ठिना¹
śreṣṭhinau / śreṣṭhinā¹
श्रेष्ठिनः
śreṣṭhinaḥ
Vocative श्रेष्ठिन्
śreṣṭhin
श्रेष्ठिनौ / श्रेष्ठिना¹
śreṣṭhinau / śreṣṭhinā¹
श्रेष्ठिनः
śreṣṭhinaḥ
Accusative श्रेष्ठिनम्
śreṣṭhinam
श्रेष्ठिनौ / श्रेष्ठिना¹
śreṣṭhinau / śreṣṭhinā¹
श्रेष्ठिनः
śreṣṭhinaḥ
Instrumental श्रेष्ठिना
śreṣṭhinā
श्रेष्ठिभ्याम्
śreṣṭhibhyām
श्रेष्ठिभिः
śreṣṭhibhiḥ
Dative श्रेष्ठिने
śreṣṭhine
श्रेष्ठिभ्याम्
śreṣṭhibhyām
श्रेष्ठिभ्यः
śreṣṭhibhyaḥ
Ablative श्रेष्ठिनः
śreṣṭhinaḥ
श्रेष्ठिभ्याम्
śreṣṭhibhyām
श्रेष्ठिभ्यः
śreṣṭhibhyaḥ
Genitive श्रेष्ठिनः
śreṣṭhinaḥ
श्रेष्ठिनोः
śreṣṭhinoḥ
श्रेष्ठिनाम्
śreṣṭhinām
Locative श्रेष्ठिनि
śreṣṭhini
श्रेष्ठिनोः
śreṣṭhinoḥ
श्रेष्ठिषु
śreṣṭhiṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]