श्वाविध्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit श्वाविध् (śvāvídh). Doublet of साही (sāhī).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʃʋɑː.ʋɪd̪ʱ/, [ʃʋäː.ʋɪd̪ʱ]

Noun

[edit]

श्वाविध् (śvāvidhm

  1. (rare) porcupine
    Synonyms: सेधा (sedhā), साही (sāhī), सेही (sehī)

Declension

[edit]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *śwaHwídʰ-, from *śwá (dog) + *Hwídʰ- (piercing, perforating, wounding), from the zero grades of Proto-Indo-European *ḱwṓ (dog) and *h₁weydʰh₁- respectively. Literally "dog-piercer". See also व्यध् (vyadh, to pierce, hurt, root). The constituent components are श्वन् (śvan, dog) +‎ व्यध् (vyadh, to pierce).

Pronunciation

[edit]

Noun

[edit]

श्वाविध् (śvāvídh) stemm

  1. a porcupine
    • c. 1200 BCE – 1000 BCE, Atharvaveda 5.13.9:
      कर्णा श्वावित् तद् अब्रवीद् गिरेर् अवचरन्तिका ।
      याः काश् चेमाः खनित्रिमास् तासाम् अरसतमं विषम् ॥
      karṇā śvāvit tad abravīd girer avacarantikā.
      yāḥ kāś cemāḥ khanitrimās tāsām arasatamaṃ viṣam.
      Dwelling beside the mountain's slope, the quick-eared porcupine exclaimed:
      The poison which is in all these she-snakes homed in earth is most powerless.

Declension

[edit]
Masculine root-stem declension of श्वाविध् (śvāvídh)
Singular Dual Plural
Nominative श्वावित्
śvāvít
श्वाविधौ / श्वाविधा¹
śvāvídhau / śvāvídhā¹
श्वाविधः
śvāvídhaḥ
Vocative श्वावित्
śvā́vit
श्वाविधौ / श्वाविधा¹
śvā́vidhau / śvā́vidhā¹
श्वाविधः
śvā́vidhaḥ
Accusative श्वाविधम्
śvāvídham
श्वाविधौ / श्वाविधा¹
śvāvídhau / śvāvídhā¹
श्वाविधः
śvāvídhaḥ
Instrumental श्वाविधा
śvāvídhā
श्वाविद्भ्याम्
śvāvídbhyām
श्वाविद्भिः
śvāvídbhiḥ
Dative श्वाविधे
śvāvídhe
श्वाविद्भ्याम्
śvāvídbhyām
श्वाविद्भ्यः
śvāvídbhyaḥ
Ablative श्वाविधः
śvāvídhaḥ
श्वाविद्भ्याम्
śvāvídbhyām
श्वाविद्भ्यः
śvāvídbhyaḥ
Genitive श्वाविधः
śvāvídhaḥ
श्वाविधोः
śvāvídhoḥ
श्वाविधाम्
śvāvídhām
Locative श्वाविधि
śvāvídhi
श्वाविधोः
śvāvídhoḥ
श्वावित्सु
śvāvítsu
Notes
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

Further reading

[edit]