सूर्यकान्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /suːɾ.jə.kɑːn.t̪iː/, [suːɾ.jɐ.kä̃ːn̪.t̪iː]

Noun

[edit]

सूर्यकान्ति (sūryakāntif

  1. Alternative form of सूर्यकांति (sūryakānti)

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From सूर्य (sū́rya, Sun) +‎ कान्ति (kānti, lustre).

Pronunciation

[edit]

Noun

[edit]

सूर्यकान्ति (sūryakānti) stemf

  1. sunlight, sunshine
  2. sesame flower

Declension

[edit]
Feminine i-stem declension of सूर्यकान्ति (sūryakānti)
Singular Dual Plural
Nominative सूर्यकान्तिः
sūryakāntiḥ
सूर्यकान्ती
sūryakāntī
सूर्यकान्तयः
sūryakāntayaḥ
Vocative सूर्यकान्ते
sūryakānte
सूर्यकान्ती
sūryakāntī
सूर्यकान्तयः
sūryakāntayaḥ
Accusative सूर्यकान्तिम्
sūryakāntim
सूर्यकान्ती
sūryakāntī
सूर्यकान्तीः
sūryakāntīḥ
Instrumental सूर्यकान्त्या / सूर्यकान्ती¹
sūryakāntyā / sūryakāntī¹
सूर्यकान्तिभ्याम्
sūryakāntibhyām
सूर्यकान्तिभिः
sūryakāntibhiḥ
Dative सूर्यकान्तये / सूर्यकान्त्यै² / सूर्यकान्ती¹
sūryakāntaye / sūryakāntyai² / sūryakāntī¹
सूर्यकान्तिभ्याम्
sūryakāntibhyām
सूर्यकान्तिभ्यः
sūryakāntibhyaḥ
Ablative सूर्यकान्तेः / सूर्यकान्त्याः² / सूर्यकान्त्यै³
sūryakānteḥ / sūryakāntyāḥ² / sūryakāntyai³
सूर्यकान्तिभ्याम्
sūryakāntibhyām
सूर्यकान्तिभ्यः
sūryakāntibhyaḥ
Genitive सूर्यकान्तेः / सूर्यकान्त्याः² / सूर्यकान्त्यै³
sūryakānteḥ / sūryakāntyāḥ² / sūryakāntyai³
सूर्यकान्त्योः
sūryakāntyoḥ
सूर्यकान्तीनाम्
sūryakāntīnām
Locative सूर्यकान्तौ / सूर्यकान्त्याम्² / सूर्यकान्ता¹
sūryakāntau / sūryakāntyām² / sūryakāntā¹
सूर्यकान्त्योः
sūryakāntyoḥ
सूर्यकान्तिषु
sūryakāntiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

[edit]
  • Hindi: सूर्यकांति (sūryakānti) (learned)

Further reading

[edit]