हारयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From the root हृ (hṛ) +‎ -अयति (-ayati). Inherited from Proto-Indo-Aryan *źʰāráyati, from Proto-Indo-Iranian *ȷ́ʰāráyati, from Proto-Indo-European *ǵʰoréyeti (to cause to yearn for).

Pronunciation

[edit]

Verb

[edit]

हारयति (hārayati) third-singular indicative (class 10, type P, present, root हृ)

  1. to cause to be taken

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: हारयितुम् (hāráyitum)
Undeclinable
Infinitive हारयितुम्
hāráyitum
Gerund हारित्वा
hāritvā́
Participles
Masculine/Neuter Gerundive हारयितव्य / हारनीय
hārayitavyà / hāranī́ya
Feminine Gerundive हारयितव्या / हारनीया
hārayitavyā̀ / hāranī́yā
Masculine/Neuter Past Passive Participle हारित
hāritá
Feminine Past Passive Participle हारिता
hāritā́
Masculine/Neuter Past Active Participle हारितवत्
hāritávat
Feminine Past Active Participle हारितवती
hāritávatī
Present: हारयति (hāráyati), हारयते (hāráyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third हारयति
hāráyati
हारयतः
hāráyataḥ
हारयन्ति
hāráyanti
हारयते
hāráyate
हारयेते
hāráyete
हारयन्ते
hāráyante
Second हारयसि
hāráyasi
हारयथः
hāráyathaḥ
हारयथ
hāráyatha
हारयसे
hāráyase
हारयेथे
hāráyethe
हारयध्वे
hāráyadhve
First हारयामि
hāráyāmi
हारयावः
hāráyāvaḥ
हारयामः / हारयामसि¹
hāráyāmaḥ / hāráyāmasi¹
हारये
hāráye
हारयावहे
hāráyāvahe
हारयामहे
hāráyāmahe
Imperative
Third हारयतु
hāráyatu
हारयताम्
hāráyatām
हारयन्तु
hāráyantu
हारयताम्
hāráyatām
हारयेताम्
hāráyetām
हारयन्ताम्
hāráyantām
Second हारय
hāráya
हारयतम्
hāráyatam
हारयत
hāráyata
हारयस्व
hāráyasva
हारयेथाम्
hāráyethām
हारयध्वम्
hāráyadhvam
First हारयाणि
hāráyāṇi
हारयाव
hāráyāva
हारयाम
hāráyāma
हारयै
hāráyai
हारयावहै
hāráyāvahai
हारयामहै
hāráyāmahai
Optative/Potential
Third हारयेत्
hāráyet
हारयेताम्
hāráyetām
हारयेयुः
hāráyeyuḥ
हारयेत
hāráyeta
हारयेयाताम्
hāráyeyātām
हारयेरन्
hāráyeran
Second हारयेः
hāráyeḥ
हारयेतम्
hāráyetam
हारयेत
hāráyeta
हारयेथाः
hāráyethāḥ
हारयेयाथाम्
hāráyeyāthām
हारयेध्वम्
hāráyedhvam
First हारयेयम्
hāráyeyam
हारयेव
hāráyeva
हारयेम
hāráyema
हारयेय
hāráyeya
हारयेवहि
hāráyevahi
हारयेमहि
hāráyemahi
Subjunctive
Third हारयात् / हारयाति
hāráyāt / hāráyāti
हारयातः
hāráyātaḥ
हारयान्
hāráyān
हारयाते / हारयातै
hāráyāte / hāráyātai
हारयैते
hāráyaite
हारयन्त / हारयान्तै
hāráyanta / hāráyāntai
Second हारयाः / हारयासि
hāráyāḥ / hāráyāsi
हारयाथः
hāráyāthaḥ
हारयाथ
hāráyātha
हारयासे / हारयासै
hāráyāse / hāráyāsai
हारयैथे
hāráyaithe
हारयाध्वै
hāráyādhvai
First हारयाणि
hāráyāṇi
हारयाव
hāráyāva
हारयाम
hāráyāma
हारयै
hāráyai
हारयावहै
hāráyāvahai
हारयामहै
hāráyāmahai
Participles
हारयत्
hāráyat
हारयमाण / हारयाण²
hāráyamāṇa / hārayāṇa²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अहारयत् (áhārayat), अहारयत (áhārayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अहारयत्
áhārayat
अहारयताम्
áhārayatām
अहारयन्
áhārayan
अहारयत
áhārayata
अहारयेताम्
áhārayetām
अहारयन्त
áhārayanta
Second अहारयः
áhārayaḥ
अहारयतम्
áhārayatam
अहारयत
áhārayata
अहारयथाः
áhārayathāḥ
अहारयेथाम्
áhārayethām
अहारयध्वम्
áhārayadhvam
First अहारयम्
áhārayam
अहारयाव
áhārayāva
अहारयाम
áhārayāma
अहारये
áhāraye
अहारयावहि
áhārayāvahi
अहारयामहि
áhārayāmahi
Future: हारयिष्यति (hārayiṣyáti), हारयिष्यते (hārayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third हारयिष्यति
hārayiṣyáti
हारयिष्यतः
hārayiṣyátaḥ
हारयिष्यन्ति
hārayiṣyánti
हारयिष्यते
hārayiṣyáte
हारयिष्येते
hārayiṣyéte
हारयिष्यन्ते
hārayiṣyánte
Second हारयिष्यसि
hārayiṣyási
हारयिष्यथः
hārayiṣyáthaḥ
हारयिष्यथ
hārayiṣyátha
हारयिष्यसे
hārayiṣyáse
हारयिष्येथे
hārayiṣyéthe
हारयिष्यध्वे
hārayiṣyádhve
First हारयिष्यामि
hārayiṣyā́mi
हारयिष्यावः
hārayiṣyā́vaḥ
हारयिष्यामः / हारयिष्यामसि¹
hārayiṣyā́maḥ / hārayiṣyā́masi¹
हारयिष्ये
hārayiṣyé
हारयिष्यावहे
hārayiṣyā́vahe
हारयिष्यामहे
hārayiṣyā́mahe
Participles
हारयिष्यत्
hārayiṣyát
हारयिष्यमाण
hārayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अहारयिष्यत् (áhārayiṣyat), अहारयिष्यत (áhārayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अहारयिष्यत्
áhārayiṣyat
अहारयिष्यताम्
áhārayiṣyatām
अहारयिष्यन्
áhārayiṣyan
अहारयिष्यत
áhārayiṣyata
अहारयिष्येताम्
áhārayiṣyetām
अहारयिष्यन्त
áhārayiṣyanta
Second अहारयिष्यः
áhārayiṣyaḥ
अहारयिष्यतम्
áhārayiṣyatam
अहारयिष्यत
áhārayiṣyata
अहारयिष्यथाः
áhārayiṣyathāḥ
अहारयिष्येथाम्
áhārayiṣyethām
अहारयिष्यध्वम्
áhārayiṣyadhvam
First अहारयिष्यम्
áhārayiṣyam
अहारयिष्याव
áhārayiṣyāva
अहारयिष्याम
áhārayiṣyāma
अहारयिष्ये
áhārayiṣye
अहारयिष्यावहि
áhārayiṣyāvahi
अहारयिष्यामहि
áhārayiṣyāmahi
Benedictive/Precative: हार्यात् (hāryā́t) or हार्याः (hāryā́ḥ), हारयिषीष्ट (hārayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third हार्यात् / हार्याः¹
hāryā́t / hāryā́ḥ¹
हार्यास्ताम्
hāryā́stām
हार्यासुः
hāryā́suḥ
हारयिषीष्ट
hārayiṣīṣṭá
हारयिषीयास्ताम्²
hārayiṣīyā́stām²
हारयिषीरन्
hārayiṣīrán
Second हार्याः
hāryā́ḥ
हार्यास्तम्
hāryā́stam
हार्यास्त
hāryā́sta
हारयिषीष्ठाः
hārayiṣīṣṭhā́ḥ
हारयिषीयास्थाम्²
hārayiṣīyā́sthām²
हारयिषीढ्वम्
hārayiṣīḍhvám
First हार्यासम्
hāryā́sam
हार्यास्व
hāryā́sva
हार्यास्म
hāryā́sma
हारयिषीय
hārayiṣīyá
हारयिषीवहि
hārayiṣīváhi
हारयिषीमहि
hārayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: हारयामास (hārayā́mā́sa) or हारयांचकार (hārayā́ṃcakā́ra), हारयांचक्रे (hārayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third हारयामास / हारयांचकार
hārayā́mā́sa / hārayā́ṃcakā́ra
हारयामासतुः / हारयांचक्रतुः
hārayā́māsátuḥ / hārayā́ṃcakrátuḥ
हारयामासुः / हारयांचक्रुः
hārayā́māsúḥ / hārayā́ṃcakrúḥ
हारयांचक्रे
hārayā́ṃcakré
हारयांचक्राते
hārayā́ṃcakrā́te
हारयांचक्रिरे
hārayā́ṃcakriré
Second हारयामासिथ / हारयांचकर्थ
hārayā́mā́sitha / hārayā́ṃcakártha
हारयामासथुः / हारयांचक्रथुः
hārayā́māsáthuḥ / hārayā́ṃcakráthuḥ
हारयामास / हारयांचक्र
hārayā́māsá / hārayā́ṃcakrá
हारयांचकृषे
hārayā́ṃcakṛṣé
हारयांचक्राथे
hārayā́ṃcakrā́the
हारयांचकृध्वे
hārayā́ṃcakṛdhvé
First हारयामास / हारयांचकर
hārayā́mā́sa / hārayā́ṃcakára
हारयामासिव / हारयांचकृव
hārayā́māsivá / hārayā́ṃcakṛvá
हारयामासिम / हारयांचकृम
hārayā́māsimá / hārayā́ṃcakṛmá
हारयांचक्रे
hārayā́ṃcakré
हारयांचकृवहे
hārayā́ṃcakṛváhe
हारयांचकृमहे
hārayā́ṃcakṛmáhe
Participles
हारयामासिवांस् / हारयांचकृवांस्
hārayā́māsivā́ṃs / hārayā́ṃcakṛvā́ṃs
हारयांचक्राण
hārayā́ṃcakrāṇá

Descendants

[edit]

References

[edit]