अज्ञ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अज्ञ (ajña).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /əɡ.jᵊ/, [ɐɡ.jᵊ]

Adjective[edit]

अज्ञ (ajña)

  1. unknowing, ignorant
    Synonyms: अनजान (anjān), अजान (ajān), नासमझ (nāsmajh)
  2. foolish, stupid
    Synonyms: बेवक़ूफ़ (bevqūf), मूर्ख (mūrkh)
  3. careless, unalert
    Synonyms: बेफ़िकर (befikar), निश्चिंत (niścint)

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अ- (a-, not) +‎ -ज्ञ (-jña, one who knows, knower), from ज्ञा (jñā, to know).

Pronunciation[edit]

Adjective[edit]

अज्ञ (ajña) stem

  1. unknowing, ignorant
    Synonym: ज्ञानशून्य (jñānaśūnya)
  2. foolish, stupid
    Synonym: मूर्ख (mūrkha)
  3. careless, unalert
    Synonym: निश्चिन्त (niścinta)


Masculine a-stem declension of अज्ञ (ajña)
Singular Dual Plural
Nominative अज्ञः
ajñaḥ
अज्ञौ / अज्ञा¹
ajñau / ajñā¹
अज्ञाः / अज्ञासः¹
ajñāḥ / ajñāsaḥ¹
Vocative अज्ञ
ajña
अज्ञौ / अज्ञा¹
ajñau / ajñā¹
अज्ञाः / अज्ञासः¹
ajñāḥ / ajñāsaḥ¹
Accusative अज्ञम्
ajñam
अज्ञौ / अज्ञा¹
ajñau / ajñā¹
अज्ञान्
ajñān
Instrumental अज्ञेन
ajñena
अज्ञाभ्याम्
ajñābhyām
अज्ञैः / अज्ञेभिः¹
ajñaiḥ / ajñebhiḥ¹
Dative अज्ञाय
ajñāya
अज्ञाभ्याम्
ajñābhyām
अज्ञेभ्यः
ajñebhyaḥ
Ablative अज्ञात्
ajñāt
अज्ञाभ्याम्
ajñābhyām
अज्ञेभ्यः
ajñebhyaḥ
Genitive अज्ञस्य
ajñasya
अज्ञयोः
ajñayoḥ
अज्ञानाम्
ajñānām
Locative अज्ञे
ajñe
अज्ञयोः
ajñayoḥ
अज्ञेषु
ajñeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अज्ञा (ajñā)
Singular Dual Plural
Nominative अज्ञा
ajñā
अज्ञे
ajñe
अज्ञाः
ajñāḥ
Vocative अज्ञे
ajñe
अज्ञे
ajñe
अज्ञाः
ajñāḥ
Accusative अज्ञाम्
ajñām
अज्ञे
ajñe
अज्ञाः
ajñāḥ
Instrumental अज्ञया / अज्ञा¹
ajñayā / ajñā¹
अज्ञाभ्याम्
ajñābhyām
अज्ञाभिः
ajñābhiḥ
Dative अज्ञायै
ajñāyai
अज्ञाभ्याम्
ajñābhyām
अज्ञाभ्यः
ajñābhyaḥ
Ablative अज्ञायाः / अज्ञायै²
ajñāyāḥ / ajñāyai²
अज्ञाभ्याम्
ajñābhyām
अज्ञाभ्यः
ajñābhyaḥ
Genitive अज्ञायाः / अज्ञायै²
ajñāyāḥ / ajñāyai²
अज्ञयोः
ajñayoḥ
अज्ञानाम्
ajñānām
Locative अज्ञायाम्
ajñāyām
अज्ञयोः
ajñayoḥ
अज्ञासु
ajñāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अज्ञ (ajña)
Singular Dual Plural
Nominative अज्ञम्
ajñam
अज्ञे
ajñe
अज्ञानि / अज्ञा¹
ajñāni / ajñā¹
Vocative अज्ञ
ajña
अज्ञे
ajñe
अज्ञानि / अज्ञा¹
ajñāni / ajñā¹
Accusative अज्ञम्
ajñam
अज्ञे
ajñe
अज्ञानि / अज्ञा¹
ajñāni / ajñā¹
Instrumental अज्ञेन
ajñena
अज्ञाभ्याम्
ajñābhyām
अज्ञैः / अज्ञेभिः¹
ajñaiḥ / ajñebhiḥ¹
Dative अज्ञाय
ajñāya
अज्ञाभ्याम्
ajñābhyām
अज्ञेभ्यः
ajñebhyaḥ
Ablative अज्ञात्
ajñāt
अज्ञाभ्याम्
ajñābhyām
अज्ञेभ्यः
ajñebhyaḥ
Genitive अज्ञस्य
ajñasya
अज्ञयोः
ajñayoḥ
अज्ञानाम्
ajñānām
Locative अज्ञे
ajñe
अज्ञयोः
ajñayoḥ
अज्ञेषु
ajñeṣu
Notes
  • ¹Vedic