अधम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Old Gujarati[edit]

Etymology[edit]

Borrowed from Sanskrit अधम (adhamá).

Adjective[edit]

अधम (adhama)

  1. base, vile

Descendants[edit]

  • Gujarati: અધમ (adham) (perhaps)

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *Hadʰamás, from Proto-Indo-Iranian *Hadʰamás, from Proto-Indo-European *h₁n̥dʰ-m̥mo-s (lowest), from *h₁n̥dʰí (under, below). Cognate with Latin īnfimus (lowest).

Pronunciation[edit]

Adjective[edit]

अधम (adhamá) stem

  1. superlative degree of अधर (ádhara); lowest, very low
  2. worst, vilest

Declension[edit]

Masculine a-stem declension of अधम
Nom. sg. अधमः (adhamaḥ)
Gen. sg. अधमस्य (adhamasya)
Singular Dual Plural
Nominative अधमः (adhamaḥ) अधमौ (adhamau) अधमाः (adhamāḥ)
Vocative अधम (adhama) अधमौ (adhamau) अधमाः (adhamāḥ)
Accusative अधमम् (adhamam) अधमौ (adhamau) अधमान् (adhamān)
Instrumental अधमेन (adhamena) अधमाभ्याम् (adhamābhyām) अधमैः (adhamaiḥ)
Dative अधमाय (adhamāya) अधमाभ्याम् (adhamābhyām) अधमेभ्यः (adhamebhyaḥ)
Ablative अधमात् (adhamāt) अधमाभ्याम् (adhamābhyām) अधमेभ्यः (adhamebhyaḥ)
Genitive अधमस्य (adhamasya) अधमयोः (adhamayoḥ) अधमानाम् (adhamānām)
Locative अधमे (adhame) अधमयोः (adhamayoḥ) अधमेषु (adhameṣu)
Feminine ā-stem declension of अधम
Nom. sg. अधमा (adhamā)
Gen. sg. अधमायाः (adhamāyāḥ)
Singular Dual Plural
Nominative अधमा (adhamā) अधमे (adhame) अधमाः (adhamāḥ)
Vocative अधमे (adhame) अधमे (adhame) अधमाः (adhamāḥ)
Accusative अधमाम् (adhamām) अधमे (adhame) अधमाः (adhamāḥ)
Instrumental अधमया (adhamayā) अधमाभ्याम् (adhamābhyām) अधमाभिः (adhamābhiḥ)
Dative अधमायै (adhamāyai) अधमाभ्याम् (adhamābhyām) अधमाभ्यः (adhamābhyaḥ)
Ablative अधमायाः (adhamāyāḥ) अधमाभ्याम् (adhamābhyām) अधमाभ्यः (adhamābhyaḥ)
Genitive अधमायाः (adhamāyāḥ) अधमयोः (adhamayoḥ) अधमानाम् (adhamānām)
Locative अधमायाम् (adhamāyām) अधमयोः (adhamayoḥ) अधमासु (adhamāsu)
Neuter a-stem declension of अधम
Nom. sg. अधमम् (adhamam)
Gen. sg. अधमस्य (adhamasya)
Singular Dual Plural
Nominative अधमम् (adhamam) अधमे (adhame) अधमानि (adhamāni)
Vocative अधम (adhama) अधमे (adhame) अधमानि (adhamāni)
Accusative अधमम् (adhamam) अधमे (adhame) अधमानि (adhamāni)
Instrumental अधमेन (adhamena) अधमाभ्याम् (adhamābhyām) अधमैः (adhamaiḥ)
Dative अधमाय (adhamāya) अधमाभ्याम् (adhamābhyām) अधमेभ्यः (adhamebhyaḥ)
Ablative अधमात् (adhamāt) अधमाभ्याम् (adhamābhyām) अधमेभ्यः (adhamebhyaḥ)
Genitive अधमस्य (adhamasya) अधमयोः (adhamayoḥ) अधमानाम् (adhamānām)
Locative अधमे (adhame) अधमयोः (adhamayoḥ) अधमेषु (adhameṣu)