अधितिष्ठति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अधि- (adhi-, over, above) +‎ तिष्ठति (tiṣṭhati).

Pronunciation[edit]

Verb[edit]

अधितिष्ठति (adhitiṣṭhati) third-singular present indicative (root अधिष्ठा, class 1, type P, present)

  1. to stand above or over
  2. to defeat, overcome
  3. to control, superintend, dominate
  4. to ascend, mount

Conjugation[edit]

 Present: अधितिष्ठति (adhitiṣṭhati), अधितिष्ठते (adhitiṣṭhate), अधिस्थीयते (adhisthīyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अधितिष्ठति
adhitiṣṭhati
अधितिष्ठतः
adhitiṣṭhataḥ
अधितिष्ठन्ति
adhitiṣṭhanti
अधितिष्ठते
adhitiṣṭhate
अधितिष्ठेते
adhitiṣṭhete
अधितिष्ठन्ते
adhitiṣṭhante
अधिस्थीयते
adhisthīyate
अधिस्थीयेते
adhisthīyete
अधिस्थीयन्ते
adhisthīyante
Second अधितिष्ठसि
adhitiṣṭhasi
अधितिष्ठथः
adhitiṣṭhathaḥ
अधितिष्ठथ
adhitiṣṭhatha
अधितिष्ठसे
adhitiṣṭhase
अधितिष्ठेथे
adhitiṣṭhethe
अधितिष्ठध्वे
adhitiṣṭhadhve
अधिस्थीयसे
adhisthīyase
अधिस्थीयेथे
adhisthīyethe
अधिस्थीयध्वे
adhisthīyadhve
First अधितिष्ठामि
adhitiṣṭhāmi
अधितिष्ठावः
adhitiṣṭhāvaḥ
अधितिष्ठामः
adhitiṣṭhāmaḥ
अधितिष्ठे
adhitiṣṭhe
अधितिष्ठावहे
adhitiṣṭhāvahe
अधितिष्ठामहे
adhitiṣṭhāmahe
अधिस्थीये
adhisthīye
अधिस्थीयावहे
adhisthīyāvahe
अधिस्थीयामहे
adhisthīyāmahe
Imperative Mood
Third अधितिष्ठतु
adhitiṣṭhatu
अधितिष्ठताम्
adhitiṣṭhatām
अधितिष्ठन्तु
adhitiṣṭhantu
अधितिष्ठताम्
adhitiṣṭhatām
अधितिष्ठेताम्
adhitiṣṭhetām
अधितिष्ठन्ताम्
adhitiṣṭhantām
अधिस्थीयताम्
adhisthīyatām
अधिस्थीयेताम्
adhisthīyetām
अधिस्थीयन्ताम्
adhisthīyantām
Second अधितिष्ठ
adhitiṣṭha
अधितिष्ठतम्
adhitiṣṭhatam
अधितिष्ठत
adhitiṣṭhata
अधितिष्ठस्व
adhitiṣṭhasva
अधितिष्ठेथाम्
adhitiṣṭhethām
अधितिष्ठध्वम्
adhitiṣṭhadhvam
अधिस्थीयस्व
adhisthīyasva
अधिस्थीयेथाम्
adhisthīyethām
अधिस्थीयध्वम्
adhisthīyadhvam
First अधितिष्ठानि
adhitiṣṭhāni
अधितिष्ठाव
adhitiṣṭhāva
अधितिष्ठाम
adhitiṣṭhāma
अधितिष्ठै
adhitiṣṭhai
अधितिष्ठावहै
adhitiṣṭhāvahai
अधितिष्ठामहै
adhitiṣṭhāmahai
अधिस्थीयै
adhisthīyai
अधिस्थीयावहै
adhisthīyāvahai
अधिस्थीयामहै
adhisthīyāmahai
Optative Mood
Third अधितिष्ठेत्
adhitiṣṭhet
अधितिष्ठेताम्
adhitiṣṭhetām
अधितिष्ठेयुः
adhitiṣṭheyuḥ
अधितिष्ठेत
adhitiṣṭheta
अधितिष्ठेयाताम्
adhitiṣṭheyātām
अधितिष्ठेरन्
adhitiṣṭheran
अधिस्थीयेत
adhisthīyeta
अधिस्थीयेयाताम्
adhisthīyeyātām
अधिस्थीयेरन्
adhisthīyeran
Second अधितिष्ठेः
adhitiṣṭheḥ
अधितिष्ठेतम्
adhitiṣṭhetam
अधितिष्ठेत
adhitiṣṭheta
अधितिष्ठेथाः
adhitiṣṭhethāḥ
अधितिष्ठेयाथाम्
adhitiṣṭheyāthām
अधितिष्ठेध्वम्
adhitiṣṭhedhvam
अधिस्थीयेथाः
adhisthīyethāḥ
अधिस्थीयेयाथाम्
adhisthīyeyāthām
अधिस्थीयेध्वम्
adhisthīyedhvam
First अधितिष्ठेयम्
adhitiṣṭheyam
अधितिष्ठेव
adhitiṣṭheva
अधितिष्ठेमः
adhitiṣṭhemaḥ
अधितिष्ठेय
adhitiṣṭheya
अधितिष्ठेवहि
adhitiṣṭhevahi
अधितिष्ठेमहि
adhitiṣṭhemahi
अधिस्थीयेय
adhisthīyeya
अधिस्थीयेवहि
adhisthīyevahi
अधिस्थीयेमहि
adhisthīyemahi
Participles
अधितिष्ठत्
adhitiṣṭhat
or अधितिष्ठन्त्
adhitiṣṭhant
अधितिष्ठमान
adhitiṣṭhamāna
अधिस्थीयमान
adhisthīyamāna
 Imperfect: आधितिष्ठत् (ādhitiṣṭhat), आधितिष्ठत (ādhitiṣṭhata), आधिस्थीयत (ādhisthīyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third आधितिष्ठत्
ādhitiṣṭhat
आधितिष्ठताम्
ādhitiṣṭhatām
आधितिष्ठन्
ādhitiṣṭhan
आधितिष्ठत
ādhitiṣṭhata
आधितिष्ठेताम्
ādhitiṣṭhetām
आधितिष्ठन्त
ādhitiṣṭhanta
आधिस्थीयत
ādhisthīyata
आधिस्थीयेताम्
ādhisthīyetām
आधिस्थीयन्त
ādhisthīyanta
Second आधितिष्ठः
ādhitiṣṭhaḥ
आधितिष्ठतम्
ādhitiṣṭhatam
आधितिष्ठत
ādhitiṣṭhata
आधितिष्ठथाः
ādhitiṣṭhathāḥ
आधितिष्ठेथाम्
ādhitiṣṭhethām
आधितिष्ठध्वम्
ādhitiṣṭhadhvam
आधिस्थीयथाः
ādhisthīyathāḥ
आधिस्थीयेथाम्
ādhisthīyethām
आधिस्थीयध्वम्
ādhisthīyadhvam
First आधितिष्ठम्
ādhitiṣṭham
आधितिष्ठाव
ādhitiṣṭhāva
आधितिष्ठाम
ādhitiṣṭhāma
आधितिष्ठे
ādhitiṣṭhe
आधितिष्ठावहि
ādhitiṣṭhāvahi
आधितिष्ठामहि
ādhitiṣṭhāmahi
आधिस्थीये
ādhisthīye
आधिस्थीयावहि
ādhisthīyāvahi
आधिस्थीयामहि
ādhisthīyāmahi
Future conjugation of अधितिष्ठति (adhitiṣṭhati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person अधिस्थास्यति
adhisthāsyati
अधिस्थास्यतः
adhisthāsyataḥ
अधिस्थास्यन्ति
adhisthāsyanti
अधिस्थास्यते
adhisthāsyate
अधिस्थास्येते
adhisthāsyete
अधिस्थास्यन्ते
adhisthāsyante
] [
] [
] [
2nd person अधिस्थास्यसि
adhisthāsyasi
अधिस्थास्यथः
adhisthāsyathaḥ
अधिस्थास्यथ
adhisthāsyatha
अधिस्थास्यसे
adhisthāsyase
अधिस्थास्येथे
adhisthāsyethe
अधिस्थास्यध्वे
adhisthāsyadhve
] [
] [
] [
1st person अधिस्थास्यामि
adhisthāsyāmi
अधिस्थास्यावः
adhisthāsyāvaḥ
अधिस्थास्यामः
adhisthāsyāmaḥ
अधिस्थास्ये
adhisthāsye
अधिस्थास्यावहे
adhisthāsyāvahe
अधिस्थास्यामहे
adhisthāsyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person अधिस्थाता
adhisthātā
अधिस्थातारौ
adhisthātārau
अधिस्थातारः
adhisthātāraḥ
] [
] [
] [
] [
] [
] [
2nd person अधिस्थातासि
adhisthātāsi
अधिस्थातास्थः
adhisthātāsthaḥ
अधिस्थातास्थ
adhisthātāstha
] [
] [
] [
] [
] [
] [
1st person अधिस्थातास्मि
adhisthātāsmi
अधिस्थातास्वः
adhisthātāsvaḥ
अधिस्थातास्मः
adhisthātāsmaḥ
] [
] [
] [
] [
] [
] [

Descendants[edit]

  • Tocharian B: adhiṣṭhit

Further reading[edit]