अन्तम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ən.t̪əm/, [ɐ̃n̪.t̪ɐ̃m]

Adjective[edit]

अन्तम (antam) (indeclinable)

  1. Alternative form of अंतम (antam)

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Etymology 1[edit]

From Proto-Indo-Iranian *Hantamás, from Proto-Indo-European *h₁én-tm̥-h₂o-s (closest, intimate), from *h₁én (in). Cognate with Avestan 𐬀𐬧𐬙𐬆𐬨𐬀 (aṇtəma, intimate), Latin intimus.

Adjective[edit]

अन्तम (ántama or antamá) stem

  1. nearest, closest, intimate
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.24.1:
      अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ॥
      agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ.
      O Agni, be our closest friend, be thou a kind protector and a gracious Friend.
Declension[edit]
Masculine a-stem declension of अन्तम (ántama)
Singular Dual Plural
Nominative अन्तमः
ántamaḥ
अन्तमौ / अन्तमा¹
ántamau / ántamā¹
अन्तमाः / अन्तमासः¹
ántamāḥ / ántamāsaḥ¹
Vocative अन्तम
ántama
अन्तमौ / अन्तमा¹
ántamau / ántamā¹
अन्तमाः / अन्तमासः¹
ántamāḥ / ántamāsaḥ¹
Accusative अन्तमम्
ántamam
अन्तमौ / अन्तमा¹
ántamau / ántamā¹
अन्तमान्
ántamān
Instrumental अन्तमेन
ántamena
अन्तमाभ्याम्
ántamābhyām
अन्तमैः / अन्तमेभिः¹
ántamaiḥ / ántamebhiḥ¹
Dative अन्तमाय
ántamāya
अन्तमाभ्याम्
ántamābhyām
अन्तमेभ्यः
ántamebhyaḥ
Ablative अन्तमात्
ántamāt
अन्तमाभ्याम्
ántamābhyām
अन्तमेभ्यः
ántamebhyaḥ
Genitive अन्तमस्य
ántamasya
अन्तमयोः
ántamayoḥ
अन्तमानाम्
ántamānām
Locative अन्तमे
ántame
अन्तमयोः
ántamayoḥ
अन्तमेषु
ántameṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अन्तमा (ántamā)
Singular Dual Plural
Nominative अन्तमा
ántamā
अन्तमे
ántame
अन्तमाः
ántamāḥ
Vocative अन्तमे
ántame
अन्तमे
ántame
अन्तमाः
ántamāḥ
Accusative अन्तमाम्
ántamām
अन्तमे
ántame
अन्तमाः
ántamāḥ
Instrumental अन्तमया / अन्तमा¹
ántamayā / ántamā¹
अन्तमाभ्याम्
ántamābhyām
अन्तमाभिः
ántamābhiḥ
Dative अन्तमायै
ántamāyai
अन्तमाभ्याम्
ántamābhyām
अन्तमाभ्यः
ántamābhyaḥ
Ablative अन्तमायाः / अन्तमायै²
ántamāyāḥ / ántamāyai²
अन्तमाभ्याम्
ántamābhyām
अन्तमाभ्यः
ántamābhyaḥ
Genitive अन्तमायाः / अन्तमायै²
ántamāyāḥ / ántamāyai²
अन्तमयोः
ántamayoḥ
अन्तमानाम्
ántamānām
Locative अन्तमायाम्
ántamāyām
अन्तमयोः
ántamayoḥ
अन्तमासु
ántamāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अन्तम (ántama)
Singular Dual Plural
Nominative अन्तमम्
ántamam
अन्तमे
ántame
अन्तमानि / अन्तमा¹
ántamāni / ántamā¹
Vocative अन्तम
ántama
अन्तमे
ántame
अन्तमानि / अन्तमा¹
ántamāni / ántamā¹
Accusative अन्तमम्
ántamam
अन्तमे
ántame
अन्तमानि / अन्तमा¹
ántamāni / ántamā¹
Instrumental अन्तमेन
ántamena
अन्तमाभ्याम्
ántamābhyām
अन्तमैः / अन्तमेभिः¹
ántamaiḥ / ántamebhiḥ¹
Dative अन्तमाय
ántamāya
अन्तमाभ्याम्
ántamābhyām
अन्तमेभ्यः
ántamebhyaḥ
Ablative अन्तमात्
ántamāt
अन्तमाभ्याम्
ántamābhyām
अन्तमेभ्यः
ántamebhyaḥ
Genitive अन्तमस्य
ántamasya
अन्तमयोः
ántamayoḥ
अन्तमानाम्
ántamānām
Locative अन्तमे
ántame
अन्तमयोः
ántamayoḥ
अन्तमेषु
ántameṣu
Notes
  • ¹Vedic
Masculine a-stem declension of अन्तम (antamá)
Singular Dual Plural
Nominative अन्तमः
antamáḥ
अन्तमौ / अन्तमा¹
antamaú / antamā́¹
अन्तमाः / अन्तमासः¹
antamā́ḥ / antamā́saḥ¹
Vocative अन्तम
ántama
अन्तमौ / अन्तमा¹
ántamau / ántamā¹
अन्तमाः / अन्तमासः¹
ántamāḥ / ántamāsaḥ¹
Accusative अन्तमम्
antamám
अन्तमौ / अन्तमा¹
antamaú / antamā́¹
अन्तमान्
antamā́n
Instrumental अन्तमेन
antaména
अन्तमाभ्याम्
antamā́bhyām
अन्तमैः / अन्तमेभिः¹
antamaíḥ / antamébhiḥ¹
Dative अन्तमाय
antamā́ya
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Ablative अन्तमात्
antamā́t
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Genitive अन्तमस्य
antamásya
अन्तमयोः
antamáyoḥ
अन्तमानाम्
antamā́nām
Locative अन्तमे
antamé
अन्तमयोः
antamáyoḥ
अन्तमेषु
antaméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अन्तमा (antamā́)
Singular Dual Plural
Nominative अन्तमा
antamā́
अन्तमे
antamé
अन्तमाः
antamā́ḥ
Vocative अन्तमे
ántame
अन्तमे
ántame
अन्तमाः
ántamāḥ
Accusative अन्तमाम्
antamā́m
अन्तमे
antamé
अन्तमाः
antamā́ḥ
Instrumental अन्तमया / अन्तमा¹
antamáyā / antamā́¹
अन्तमाभ्याम्
antamā́bhyām
अन्तमाभिः
antamā́bhiḥ
Dative अन्तमायै
antamā́yai
अन्तमाभ्याम्
antamā́bhyām
अन्तमाभ्यः
antamā́bhyaḥ
Ablative अन्तमायाः / अन्तमायै²
antamā́yāḥ / antamā́yai²
अन्तमाभ्याम्
antamā́bhyām
अन्तमाभ्यः
antamā́bhyaḥ
Genitive अन्तमायाः / अन्तमायै²
antamā́yāḥ / antamā́yai²
अन्तमयोः
antamáyoḥ
अन्तमानाम्
antamā́nām
Locative अन्तमायाम्
antamā́yām
अन्तमयोः
antamáyoḥ
अन्तमासु
antamā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अन्तम (antamá)
Singular Dual Plural
Nominative अन्तमम्
antamám
अन्तमे
antamé
अन्तमानि / अन्तमा¹
antamā́ni / antamā́¹
Vocative अन्तम
ántama
अन्तमे
ántame
अन्तमानि / अन्तमा¹
ántamāni / ántamā¹
Accusative अन्तमम्
antamám
अन्तमे
antamé
अन्तमानि / अन्तमा¹
antamā́ni / antamā́¹
Instrumental अन्तमेन
antaména
अन्तमाभ्याम्
antamā́bhyām
अन्तमैः / अन्तमेभिः¹
antamaíḥ / antamébhiḥ¹
Dative अन्तमाय
antamā́ya
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Ablative अन्तमात्
antamā́t
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Genitive अन्तमस्य
antamásya
अन्तमयोः
antamáyoḥ
अन्तमानाम्
antamā́nām
Locative अन्तमे
antamé
अन्तमयोः
antamáyoḥ
अन्तमेषु
antaméṣu
Notes
  • ¹Vedic

Etymology 2[edit]

From अन्त (ánta, end) +‎ -म (-ma).

Adjective[edit]

अन्तम (antamá) stem

  1. last; situated at the end
Declension[edit]
Masculine a-stem declension of अन्तम (antamá)
Singular Dual Plural
Nominative अन्तमः
antamáḥ
अन्तमौ / अन्तमा¹
antamaú / antamā́¹
अन्तमाः / अन्तमासः¹
antamā́ḥ / antamā́saḥ¹
Vocative अन्तम
ántama
अन्तमौ / अन्तमा¹
ántamau / ántamā¹
अन्तमाः / अन्तमासः¹
ántamāḥ / ántamāsaḥ¹
Accusative अन्तमम्
antamám
अन्तमौ / अन्तमा¹
antamaú / antamā́¹
अन्तमान्
antamā́n
Instrumental अन्तमेन
antaména
अन्तमाभ्याम्
antamā́bhyām
अन्तमैः / अन्तमेभिः¹
antamaíḥ / antamébhiḥ¹
Dative अन्तमाय
antamā́ya
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Ablative अन्तमात्
antamā́t
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Genitive अन्तमस्य
antamásya
अन्तमयोः
antamáyoḥ
अन्तमानाम्
antamā́nām
Locative अन्तमे
antamé
अन्तमयोः
antamáyoḥ
अन्तमेषु
antaméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अन्तमा (antamā́)
Singular Dual Plural
Nominative अन्तमा
antamā́
अन्तमे
antamé
अन्तमाः
antamā́ḥ
Vocative अन्तमे
ántame
अन्तमे
ántame
अन्तमाः
ántamāḥ
Accusative अन्तमाम्
antamā́m
अन्तमे
antamé
अन्तमाः
antamā́ḥ
Instrumental अन्तमया / अन्तमा¹
antamáyā / antamā́¹
अन्तमाभ्याम्
antamā́bhyām
अन्तमाभिः
antamā́bhiḥ
Dative अन्तमायै
antamā́yai
अन्तमाभ्याम्
antamā́bhyām
अन्तमाभ्यः
antamā́bhyaḥ
Ablative अन्तमायाः / अन्तमायै²
antamā́yāḥ / antamā́yai²
अन्तमाभ्याम्
antamā́bhyām
अन्तमाभ्यः
antamā́bhyaḥ
Genitive अन्तमायाः / अन्तमायै²
antamā́yāḥ / antamā́yai²
अन्तमयोः
antamáyoḥ
अन्तमानाम्
antamā́nām
Locative अन्तमायाम्
antamā́yām
अन्तमयोः
antamáyoḥ
अन्तमासु
antamā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अन्तम (antamá)
Singular Dual Plural
Nominative अन्तमम्
antamám
अन्तमे
antamé
अन्तमानि / अन्तमा¹
antamā́ni / antamā́¹
Vocative अन्तम
ántama
अन्तमे
ántame
अन्तमानि / अन्तमा¹
ántamāni / ántamā¹
Accusative अन्तमम्
antamám
अन्तमे
antamé
अन्तमानि / अन्तमा¹
antamā́ni / antamā́¹
Instrumental अन्तमेन
antaména
अन्तमाभ्याम्
antamā́bhyām
अन्तमैः / अन्तमेभिः¹
antamaíḥ / antamébhiḥ¹
Dative अन्तमाय
antamā́ya
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Ablative अन्तमात्
antamā́t
अन्तमाभ्याम्
antamā́bhyām
अन्तमेभ्यः
antamébhyaḥ
Genitive अन्तमस्य
antamásya
अन्तमयोः
antamáyoḥ
अन्तमानाम्
antamā́nām
Locative अन्तमे
antamé
अन्तमयोः
antamáyoḥ
अन्तमेषु
antaméṣu
Notes
  • ¹Vedic

Further reading[edit]