आदिम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit आदिम (ādima). By surface analysis, आदि (ādi) +‎ -इम (-im).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɑː.d̪ɪm/, [äː.d̪ɪ̃m]

Adjective[edit]

आदिम (ādim) (indeclinable, Urdu spelling آدم)

  1. initial, primeval, early, archaic
    आदिम-हिन्द-यूरोपीय भाषाādim-hind-yūropīya bhāṣāProto-Indo-European language
    • c. 1930, Rahul Sankrityayan, अथातो घुमक्कड़-जिज्ञासा [athāto ghumakkaṛ-jijñāsā]:
      प्राकृतिक आदिम मनुष्ये परम घुमक्कड़ था। खेती, बागबानी तथा घर-द्वार से मुक्त वह आकाश के पक्षियों की भाँति पृथ्वी पर सदा विचरण करता था
      prākŕtik ādim manuṣye parm ghumakkaṛ thā. khetī, bāgbānī tathā ghar-dvār se mukt vah ākāś ke pakṣiyõ kī bhā̃ti pŕthvī par sadā vicraṇ kartā thā
      The natural, primeval man was the wanderer’s paragon. Free from farming, gardening and husbandry he dwelled the whole Earth as birds the sky.

Derived terms[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From आदि (ādi, beginning, origin) +‎ -इम (-ima).

Pronunciation[edit]

Adjective[edit]

आदिम (ādima) stem

  1. first
  2. primitive
  3. original
  4. aboriginal

Declension[edit]

Masculine a-stem declension of आदिम (ādima)
Singular Dual Plural
Nominative आदिमः
ādimaḥ
आदिमौ / आदिमा¹
ādimau / ādimā¹
आदिमाः / आदिमासः¹
ādimāḥ / ādimāsaḥ¹
Vocative आदिम
ādima
आदिमौ / आदिमा¹
ādimau / ādimā¹
आदिमाः / आदिमासः¹
ādimāḥ / ādimāsaḥ¹
Accusative आदिमम्
ādimam
आदिमौ / आदिमा¹
ādimau / ādimā¹
आदिमान्
ādimān
Instrumental आदिमेन
ādimena
आदिमाभ्याम्
ādimābhyām
आदिमैः / आदिमेभिः¹
ādimaiḥ / ādimebhiḥ¹
Dative आदिमाय
ādimāya
आदिमाभ्याम्
ādimābhyām
आदिमेभ्यः
ādimebhyaḥ
Ablative आदिमात्
ādimāt
आदिमाभ्याम्
ādimābhyām
आदिमेभ्यः
ādimebhyaḥ
Genitive आदिमस्य
ādimasya
आदिमयोः
ādimayoḥ
आदिमानाम्
ādimānām
Locative आदिमे
ādime
आदिमयोः
ādimayoḥ
आदिमेषु
ādimeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आदिमा (ādimā)
Singular Dual Plural
Nominative आदिमा
ādimā
आदिमे
ādime
आदिमाः
ādimāḥ
Vocative आदिमे
ādime
आदिमे
ādime
आदिमाः
ādimāḥ
Accusative आदिमाम्
ādimām
आदिमे
ādime
आदिमाः
ādimāḥ
Instrumental आदिमया / आदिमा¹
ādimayā / ādimā¹
आदिमाभ्याम्
ādimābhyām
आदिमाभिः
ādimābhiḥ
Dative आदिमायै
ādimāyai
आदिमाभ्याम्
ādimābhyām
आदिमाभ्यः
ādimābhyaḥ
Ablative आदिमायाः / आदिमायै²
ādimāyāḥ / ādimāyai²
आदिमाभ्याम्
ādimābhyām
आदिमाभ्यः
ādimābhyaḥ
Genitive आदिमायाः / आदिमायै²
ādimāyāḥ / ādimāyai²
आदिमयोः
ādimayoḥ
आदिमानाम्
ādimānām
Locative आदिमायाम्
ādimāyām
आदिमयोः
ādimayoḥ
आदिमासु
ādimāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आदिम (ādima)
Singular Dual Plural
Nominative आदिमम्
ādimam
आदिमे
ādime
आदिमानि / आदिमा¹
ādimāni / ādimā¹
Vocative आदिम
ādima
आदिमे
ādime
आदिमानि / आदिमा¹
ādimāni / ādimā¹
Accusative आदिमम्
ādimam
आदिमे
ādime
आदिमानि / आदिमा¹
ādimāni / ādimā¹
Instrumental आदिमेन
ādimena
आदिमाभ्याम्
ādimābhyām
आदिमैः / आदिमेभिः¹
ādimaiḥ / ādimebhiḥ¹
Dative आदिमाय
ādimāya
आदिमाभ्याम्
ādimābhyām
आदिमेभ्यः
ādimebhyaḥ
Ablative आदिमात्
ādimāt
आदिमाभ्याम्
ādimābhyām
आदिमेभ्यः
ādimebhyaḥ
Genitive आदिमस्य
ādimasya
आदिमयोः
ādimayoḥ
आदिमानाम्
ādimānām
Locative आदिमे
ādime
आदिमयोः
ādimayoḥ
आदिमेषु
ādimeṣu
Notes
  • ¹Vedic

Derived terms[edit]

Further reading[edit]