आश्चर्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit आश्चर्य (āścarya).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɑːʃ.t͡ʃəɾ.jᵊ/, [äːʃ.t͡ʃɐɾ.jᵊ]

Noun[edit]

आश्चर्य (āścaryam (Urdu spelling آشچریہ)

  1. surprise, amazement
    Synonyms: हैरानी (hairānī), अचरज (acraj), अचंभा (acambhā), विस्मय (vismay)
    मुझे उसके ऐसा कहने पर आश्चर्य हुआ।
    mujhe uske aisā kahne par āścarya huā.
    I'm surprised he said that.
  2. wonder
    विक्टोरिया जलप्रपात विश्व के आश्चर्यों में से एक है।
    vikṭoriyā jalaprapāt viśva ke āścaryõ mẽ se ek hai.
    Victoria Falls (lit. “Victoria Cascade”) is one of the wonders of the world.

Declension[edit]

Derived terms[edit]

References[edit]

Marathi[edit]

Etymology[edit]

Learned borrowing from Sanskrit आश्चर्य (āścarya).

Pronunciation[edit]

Noun[edit]

आश्चर्य (āścaryan

  1. surprise, amazement
    Synonyms: अचंबा (acambā), नवल (naval)

Declension[edit]

Declension of आश्चर्य (neut cons-stem)
direct
singular
आश्चर्य
āścry
direct
plural
आश्चर्ये, आश्चर्यं
āścrye, āścarya
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
आश्चर्य
āścry
आश्चर्ये, आश्चर्यं
āścrye, āścarya
oblique
सामान्यरूप
आश्चर्या
āścryā
आश्चर्यां-
āścryān-
acc. / dative
द्वितीया / चतुर्थी
आश्चर्याला
āścryālā
आश्चर्यांना
āścryānnā
ergative आश्चर्याने, आश्चर्यानं
āścryāne, āścryāna
आश्चर्यांनी
āścryānnī
instrumental आश्चर्याशी
āścryāśī
आश्चर्यांशी
āścryānśī
locative
सप्तमी
आश्चर्यात
āścryāt
आश्चर्यांत
āścryāt
vocative
संबोधन
आश्चर्या
āścryā
आश्चर्यांनो
āścryānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of आश्चर्य (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
आश्चर्याचा
āścryāċā
आश्चर्याचे
āścryāċe
आश्चर्याची
āścryācī
आश्चर्याच्या
āścryācā
आश्चर्याचे, आश्चर्याचं
āścryāċe, āścryāċa
आश्चर्याची
āścryācī
आश्चर्याच्या
āścryācā
plural subject
अनेकवचनी कर्ता
आश्चर्यांचा
āścryānċā
आश्चर्यांचे
āścryānċe
आश्चर्यांची
āścryāñcī
आश्चर्यांच्या
āścryāncā
आश्चर्यांचे, आश्चर्यांचं
āścryānċe, āścryānċa
आश्चर्यांची
āścryāñcī
आश्चर्यांच्या
āścryāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References[edit]

  • Berntsen, Maxine, “आश्चर्य”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Adjective[edit]

आश्चर्य (āścarya) stem

  1. appearing rarely
  2. curious, marvelous, astonishing, wonderful, extraordinary

Declension[edit]

Masculine a-stem declension of आश्चर्य (āścarya)
Singular Dual Plural
Nominative आश्चर्यः
āścaryaḥ
आश्चर्यौ / आश्चर्या¹
āścaryau / āścaryā¹
आश्चर्याः / आश्चर्यासः¹
āścaryāḥ / āścaryāsaḥ¹
Vocative आश्चर्य
āścarya
आश्चर्यौ / आश्चर्या¹
āścaryau / āścaryā¹
आश्चर्याः / आश्चर्यासः¹
āścaryāḥ / āścaryāsaḥ¹
Accusative आश्चर्यम्
āścaryam
आश्चर्यौ / आश्चर्या¹
āścaryau / āścaryā¹
आश्चर्यान्
āścaryān
Instrumental आश्चर्येण
āścaryeṇa
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्यैः / आश्चर्येभिः¹
āścaryaiḥ / āścaryebhiḥ¹
Dative आश्चर्याय
āścaryāya
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्येभ्यः
āścaryebhyaḥ
Ablative आश्चर्यात्
āścaryāt
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्येभ्यः
āścaryebhyaḥ
Genitive आश्चर्यस्य
āścaryasya
आश्चर्ययोः
āścaryayoḥ
आश्चर्याणाम्
āścaryāṇām
Locative आश्चर्ये
āścarye
आश्चर्ययोः
āścaryayoḥ
आश्चर्येषु
āścaryeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आश्चर्या (āścaryā)
Singular Dual Plural
Nominative आश्चर्या
āścaryā
आश्चर्ये
āścarye
आश्चर्याः
āścaryāḥ
Vocative आश्चर्ये
āścarye
आश्चर्ये
āścarye
आश्चर्याः
āścaryāḥ
Accusative आश्चर्याम्
āścaryām
आश्चर्ये
āścarye
आश्चर्याः
āścaryāḥ
Instrumental आश्चर्यया / आश्चर्या¹
āścaryayā / āścaryā¹
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्याभिः
āścaryābhiḥ
Dative आश्चर्यायै
āścaryāyai
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्याभ्यः
āścaryābhyaḥ
Ablative आश्चर्यायाः / आश्चर्यायै²
āścaryāyāḥ / āścaryāyai²
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्याभ्यः
āścaryābhyaḥ
Genitive आश्चर्यायाः / आश्चर्यायै²
āścaryāyāḥ / āścaryāyai²
आश्चर्ययोः
āścaryayoḥ
आश्चर्याणाम्
āścaryāṇām
Locative आश्चर्यायाम्
āścaryāyām
आश्चर्ययोः
āścaryayoḥ
आश्चर्यासु
āścaryāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आश्चर्य (āścarya)
Singular Dual Plural
Nominative आश्चर्यम्
āścaryam
आश्चर्ये
āścarye
आश्चर्याणि / आश्चर्या¹
āścaryāṇi / āścaryā¹
Vocative आश्चर्य
āścarya
आश्चर्ये
āścarye
आश्चर्याणि / आश्चर्या¹
āścaryāṇi / āścaryā¹
Accusative आश्चर्यम्
āścaryam
आश्चर्ये
āścarye
आश्चर्याणि / आश्चर्या¹
āścaryāṇi / āścaryā¹
Instrumental आश्चर्येण
āścaryeṇa
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्यैः / आश्चर्येभिः¹
āścaryaiḥ / āścaryebhiḥ¹
Dative आश्चर्याय
āścaryāya
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्येभ्यः
āścaryebhyaḥ
Ablative आश्चर्यात्
āścaryāt
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्येभ्यः
āścaryebhyaḥ
Genitive आश्चर्यस्य
āścaryasya
आश्चर्ययोः
āścaryayoḥ
आश्चर्याणाम्
āścaryāṇām
Locative आश्चर्ये
āścarye
आश्चर्ययोः
āścaryayoḥ
आश्चर्येषु
āścaryeṣu
Notes
  • ¹Vedic

Noun[edit]

आश्चर्य (āścarya) stemn

  1. strange appearance
  2. a wonder, miracle, marvel, prodigy
  3. wonder, surprise, astonishment

Declension[edit]

Neuter a-stem declension of आश्चर्य (āścarya)
Singular Dual Plural
Nominative आश्चर्यम्
āścaryam
आश्चर्ये
āścarye
आश्चर्याणि / आश्चर्या¹
āścaryāṇi / āścaryā¹
Vocative आश्चर्य
āścarya
आश्चर्ये
āścarye
आश्चर्याणि / आश्चर्या¹
āścaryāṇi / āścaryā¹
Accusative आश्चर्यम्
āścaryam
आश्चर्ये
āścarye
आश्चर्याणि / आश्चर्या¹
āścaryāṇi / āścaryā¹
Instrumental आश्चर्येण
āścaryeṇa
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्यैः / आश्चर्येभिः¹
āścaryaiḥ / āścaryebhiḥ¹
Dative आश्चर्याय
āścaryāya
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्येभ्यः
āścaryebhyaḥ
Ablative आश्चर्यात्
āścaryāt
आश्चर्याभ्याम्
āścaryābhyām
आश्चर्येभ्यः
āścaryebhyaḥ
Genitive आश्चर्यस्य
āścaryasya
आश्चर्ययोः
āścaryayoḥ
आश्चर्याणाम्
āścaryāṇām
Locative आश्चर्ये
āścarye
आश्चर्ययोः
āścaryayoḥ
आश्चर्येषु
āścaryeṣu
Notes
  • ¹Vedic

References[edit]