आहार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit आहार (āhāra).

Pronunciation

[edit]

Noun

[edit]

आहार (āhārm

  1. sustenance, victuals; food and drink
    Synonyms: भोजन (bhojan), खाना-पीना (khānā-pīnā)
  2. consumption, nourishment

Declension

[edit]

Derived terms

[edit]

References

[edit]

Pali

[edit]

Alternative forms

[edit]

Noun

[edit]

आहार m

  1. Devanagari script form of āhāra

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From आहृ (āhṛ, to bring near, fetch), from आ- (ā-) +‎ हृ (hṛ).

Adjective

[edit]

आहार (āhāra) stem

  1. (at the end of a compound) bringing near, procuring
  2. being about to fetch, going to fetch

Declension

[edit]
Masculine a-stem declension of आहार (āhāra)
Singular Dual Plural
Nominative आहारः
āhāraḥ
आहारौ / आहारा¹
āhārau / āhārā¹
आहाराः / आहारासः¹
āhārāḥ / āhārāsaḥ¹
Vocative आहार
āhāra
आहारौ / आहारा¹
āhārau / āhārā¹
आहाराः / आहारासः¹
āhārāḥ / āhārāsaḥ¹
Accusative आहारम्
āhāram
आहारौ / आहारा¹
āhārau / āhārā¹
आहारान्
āhārān
Instrumental आहारेण
āhāreṇa
आहाराभ्याम्
āhārābhyām
आहारैः / आहारेभिः¹
āhāraiḥ / āhārebhiḥ¹
Dative आहाराय
āhārāya
आहाराभ्याम्
āhārābhyām
आहारेभ्यः
āhārebhyaḥ
Ablative आहारात्
āhārāt
आहाराभ्याम्
āhārābhyām
आहारेभ्यः
āhārebhyaḥ
Genitive आहारस्य
āhārasya
आहारयोः
āhārayoḥ
आहाराणाम्
āhārāṇām
Locative आहारे
āhāre
आहारयोः
āhārayoḥ
आहारेषु
āhāreṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of आहारी (āhārī)
Singular Dual Plural
Nominative आहारी
āhārī
आहार्यौ / आहारी¹
āhāryau / āhārī¹
आहार्यः / आहारीः¹
āhāryaḥ / āhārīḥ¹
Vocative आहारि
āhāri
आहार्यौ / आहारी¹
āhāryau / āhārī¹
आहार्यः / आहारीः¹
āhāryaḥ / āhārīḥ¹
Accusative आहारीम्
āhārīm
आहार्यौ / आहारी¹
āhāryau / āhārī¹
आहारीः
āhārīḥ
Instrumental आहार्या
āhāryā
आहारीभ्याम्
āhārībhyām
आहारीभिः
āhārībhiḥ
Dative आहार्यै
āhāryai
आहारीभ्याम्
āhārībhyām
आहारीभ्यः
āhārībhyaḥ
Ablative आहार्याः / आहार्यै²
āhāryāḥ / āhāryai²
आहारीभ्याम्
āhārībhyām
आहारीभ्यः
āhārībhyaḥ
Genitive आहार्याः / आहार्यै²
āhāryāḥ / āhāryai²
आहार्योः
āhāryoḥ
आहारीणाम्
āhārīṇām
Locative आहार्याम्
āhāryām
आहार्योः
āhāryoḥ
आहारीषु
āhārīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आहार (āhāra)
Singular Dual Plural
Nominative आहारम्
āhāram
आहारे
āhāre
आहाराणि / आहारा¹
āhārāṇi / āhārā¹
Vocative आहार
āhāra
आहारे
āhāre
आहाराणि / आहारा¹
āhārāṇi / āhārā¹
Accusative आहारम्
āhāram
आहारे
āhāre
आहाराणि / आहारा¹
āhārāṇi / āhārā¹
Instrumental आहारेण
āhāreṇa
आहाराभ्याम्
āhārābhyām
आहारैः / आहारेभिः¹
āhāraiḥ / āhārebhiḥ¹
Dative आहाराय
āhārāya
आहाराभ्याम्
āhārābhyām
आहारेभ्यः
āhārebhyaḥ
Ablative आहारात्
āhārāt
आहाराभ्याम्
āhārābhyām
आहारेभ्यः
āhārebhyaḥ
Genitive आहारस्य
āhārasya
आहारयोः
āhārayoḥ
आहाराणाम्
āhārāṇām
Locative आहारे
āhāre
आहारयोः
āhārayoḥ
आहारेषु
āhāreṣu
Notes
  • ¹Vedic

Noun

[edit]

आहार (āhāra) stemm

  1. taking
  2. fetching, bringing near
  3. employing, use
  4. taking food
  5. food
    आहारम्-कृ
  6. livelihood

Declension

[edit]
Masculine a-stem declension of आहार (āhāra)
Singular Dual Plural
Nominative आहारः
āhāraḥ
आहारौ / आहारा¹
āhārau / āhārā¹
आहाराः / आहारासः¹
āhārāḥ / āhārāsaḥ¹
Vocative आहार
āhāra
आहारौ / आहारा¹
āhārau / āhārā¹
आहाराः / आहारासः¹
āhārāḥ / āhārāsaḥ¹
Accusative आहारम्
āhāram
आहारौ / आहारा¹
āhārau / āhārā¹
आहारान्
āhārān
Instrumental आहारेण
āhāreṇa
आहाराभ्याम्
āhārābhyām
आहारैः / आहारेभिः¹
āhāraiḥ / āhārebhiḥ¹
Dative आहाराय
āhārāya
आहाराभ्याम्
āhārābhyām
आहारेभ्यः
āhārebhyaḥ
Ablative आहारात्
āhārāt
आहाराभ्याम्
āhārābhyām
आहारेभ्यः
āhārebhyaḥ
Genitive आहारस्य
āhārasya
आहारयोः
āhārayoḥ
आहाराणाम्
āhārāṇām
Locative आहारे
āhāre
आहारयोः
āhārayoḥ
आहारेषु
āhāreṣu
Notes
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

References

[edit]