उपनह्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Compound of उप- (upa-) +‎ नह्यति (nahyati)

Pronunciation[edit]

Verb[edit]

उपनह्यति (upanahyati) third-singular present indicative (root उपनह्, class 4, type P, present)[1]

  1. to tie up,[1] to bind to,[1] to bind up,[1] to make up into a bundle[1]
  2. to nurse a grudge
    • (Can we date this quote?), The Buddha, Dhammapada(pāḷi) (subsequently translated from Pali to Sanskrit), Yamakavagga, page 26; republished in The Eighteenth Book in the Suttanta-Pitaka: Khuddaka-Nikāya[1], Colombo, 2009:
      3 ආක්‍රොශන‍්මාමවොචන‍්මාම ජයන‍්මාමහාපයත්
      අත්‍ර යෙ උපනහ්‍යන‍්තෙ වෛරං තෙෂාං න ශාම්‍යති
      3 Ākrośanmāmavocanmāma jayanmāmahāpayat
      Atra ye upanahyante vairaṃ teṣāṃ na śāmyati.
      They abused me, they reviled me, they defeated me and plundered me.
      Hatred does not subside for those who nurse grudges thus.
      (Wiktionary translation adapted from translation of the Pali by Ajahn Sujato.)

Conjugation[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: -
Undeclinable
Infinitive -
-
Gerund उपनद्ध्वा
upanaddhvā́
Participles
Masculine/Neuter Gerundive उपनह्य
upanahya
Feminine Gerundive उपनह्या
upanahyā
Masculine/Neuter Past Passive Participle उपनद्ध
upanaddhá
Feminine Past Passive Participle उपनद्धा
upanaddhā́
Masculine/Neuter Past Active Participle उपनद्धवत्
upanaddhávat
Feminine Past Active Participle उपनद्धवती
upanaddhávatī
Present: उपनह्यति (upanahyati), उपनह्यते (upanahyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उपनह्यति
upanahyati
उपनह्यतः
upanahyataḥ
उपनह्यन्ति
upanahyanti
उपनह्यते
upanahyate
उपनह्येते
upanahyete
उपनह्यन्ते
upanahyante
Second उपनह्यसि
upanahyasi
उपनह्यथः
upanahyathaḥ
उपनह्यथ
upanahyatha
उपनह्यसे
upanahyase
उपनह्येथे
upanahyethe
उपनह्यध्वे
upanahyadhve
First उपनह्यामि
upanahyāmi
उपनह्यावः
upanahyāvaḥ
उपनह्यामः
upanahyāmaḥ
उपनह्ये
upanahye
उपनह्यावहे
upanahyāvahe
उपनह्यामहे
upanahyāmahe
Imperative
Third उपनह्यतु
upanahyatu
उपनह्यताम्
upanahyatām
उपनह्यन्तु
upanahyantu
उपनह्यताम्
upanahyatām
उपनह्येताम्
upanahyetām
उपनह्यन्ताम्
upanahyantām
Second उपनह्य
upanahya
उपनह्यतम्
upanahyatam
उपनह्यत
upanahyata
उपनह्यस्व
upanahyasva
उपनह्येथाम्
upanahyethām
उपनह्यध्वम्
upanahyadhvam
First उपनह्यानि
upanahyāni
उपनह्याव
upanahyāva
उपनह्याम
upanahyāma
उपनह्यै
upanahyai
उपनह्यावहै
upanahyāvahai
उपनह्यामहै
upanahyāmahai
Optative/Potential
Third उपनह्येत्
upanahyet
उपनह्येताम्
upanahyetām
उपनह्येयुः
upanahyeyuḥ
उपनह्येत
upanahyeta
उपनह्येयाताम्
upanahyeyātām
उपनह्येरन्
upanahyeran
Second उपनह्येः
upanahyeḥ
उपनह्येतम्
upanahyetam
उपनह्येत
upanahyeta
उपनह्येथाः
upanahyethāḥ
उपनह्येयाथाम्
upanahyeyāthām
उपनह्येध्वम्
upanahyedhvam
First उपनह्येयम्
upanahyeyam
उपनह्येव
upanahyeva
उपनह्येम
upanahyema
उपनह्येय
upanahyeya
उपनह्येवहि
upanahyevahi
उपनह्येमहि
upanahyemahi
Participles
उपनह्यत्
upanahyat
उपनह्यमान
upanahyamāna
Imperfect: उपानह्यत् (upānahyat), उपानह्यत (upānahyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उपानह्यत्
upānahyat
उपानह्यताम्
upānahyatām
उपानह्यन्
upānahyan
उपानह्यत
upānahyata
उपानह्येताम्
upānahyetām
उपानह्यन्त
upānahyanta
Second उपानह्यः
upānahyaḥ
उपानह्यतम्
upānahyatam
उपानह्यत
upānahyata
उपानह्यथाः
upānahyathāḥ
उपानह्येथाम्
upānahyethām
उपानह्यध्वम्
upānahyadhvam
First उपानह्यम्
upānahyam
उपानह्याव
upānahyāva
उपानह्याम
upānahyāma
उपानह्ये
upānahye
उपानह्यावहि
upānahyāvahi
उपानह्यामहि
upānahyāmahi

Descendants[edit]

  • Pali: upanayhati

References[edit]

  1. 1.0 1.1 1.2 1.3 1.4 Monier Williams (1899) “उपनह्यति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 200, column 2.