उपविशति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

उप- (upa-) +‎ विशति (viśati)

Pronunciation[edit]

Verb[edit]

उपविशति (upaviśati) third-singular present indicative (root उपविश्, class 6, type P)

  1. to sit
  2. to settle oneself, take a seat
  3. to stop
  4. to approach
  5. to enter
  6. to devote onself to
  7. to lie down
  8. to set

Conjugation[edit]

 Present: उपविशति (upaviśati), उपविशते (upaviśate), उपविश्यते (upaviśyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third उपविशति
upaviśati
उपविशतः
upaviśataḥ
उपविशन्ति
upaviśanti
उपविशते
upaviśate
उपविशेते
upaviśete
उपविशन्ते
upaviśante
उपविश्यते
upaviśyate
उपविश्येते
upaviśyete
उपविश्यन्ते
upaviśyante
Second उपविशसि
upaviśasi
उपविशथः
upaviśathaḥ
उपविशथ
upaviśatha
उपविशसे
upaviśase
उपविशेथे
upaviśethe
उपविशध्वे
upaviśadhve
उपविश्यसे
upaviśyase
उपविश्येथे
upaviśyethe
उपविश्यध्वे
upaviśyadhve
First उपविशामि
upaviśāmi
उपविशावः
upaviśāvaḥ
उपविशामः
upaviśāmaḥ
उपविशे
upaviśe
उपविशावहे
upaviśāvahe
उपविशामहे
upaviśāmahe
उपविश्ये
upaviśye
उपविश्यावहे
upaviśyāvahe
उपविश्यामहे
upaviśyāmahe
Imperative Mood
Third उपविशतु
upaviśatu
उपविशताम्
upaviśatām
उपविशन्तु
upaviśantu
उपविशताम्
upaviśatām
उपविशेताम्
upaviśetām
उपविशन्ताम्
upaviśantām
उपविश्यताम्
upaviśyatām
उपविश्येताम्
upaviśyetām
उपविश्यन्ताम्
upaviśyantām
Second उपविश
upaviśa
उपविशतम्
upaviśatam
उपविशत
upaviśata
उपविशस्व
upaviśasva
उपविशेथाम्
upaviśethām
उपविशध्वम्
upaviśadhvam
उपविश्यस्व
upaviśyasva
उपविश्येथाम्
upaviśyethām
उपविश्यध्वम्
upaviśyadhvam
First उपविशानि
upaviśāni
उपविशाव
upaviśāva
उपविशाम
upaviśāma
उपविशै
upaviśai
उपविशावहै
upaviśāvahai
उपविशामहै
upaviśāmahai
उपविश्यै
upaviśyai
उपविश्यावहै
upaviśyāvahai
उपविश्यामहै
upaviśyāmahai
Optative Mood
Third उपविशेत्
upaviśet
उपविशेताम्
upaviśetām
उपविशेयुः
upaviśeyuḥ
उपविशेत
upaviśeta
उपविशेयाताम्
upaviśeyātām
उपविशेरन्
upaviśeran
उपविश्येत
upaviśyeta
उपविश्येयाताम्
upaviśyeyātām
उपविश्येरन्
upaviśyeran
Second उपविशेः
upaviśeḥ
उपविशेतम्
upaviśetam
उपविशेत
upaviśeta
उपविशेथाः
upaviśethāḥ
उपविशेयाथाम्
upaviśeyāthām
उपविशेध्वम्
upaviśedhvam
उपविश्येथाः
upaviśyethāḥ
उपविश्येयाथाम्
upaviśyeyāthām
उपविश्येध्वम्
upaviśyedhvam
First उपविशेयम्
upaviśeyam
उपविशेव
upaviśeva
उपविशेमः
upaviśemaḥ
उपविशेय
upaviśeya
उपविशेवहि
upaviśevahi
उपविशेमहि
upaviśemahi
उपविश्येय
upaviśyeya
उपविश्येवहि
upaviśyevahi
उपविश्येमहि
upaviśyemahi
Participles
उपविशत्
upaviśat
or उपविशन्त्
upaviśant
उपविशमान
upaviśamāna
उपविश्यमान
upaviśyamāna
 Imperfect: औपविशत् (aupaviśat), औपविशत (aupaviśata), औपविश्यत (aupaviśyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third औपविशत्
aupaviśat
औपविशताम्
aupaviśatām
औपविशन्
aupaviśan
औपविशत
aupaviśata
औपविशेताम्
aupaviśetām
औपविशन्त
aupaviśanta
औपविश्यत
aupaviśyata
औपविश्येताम्
aupaviśyetām
औपविश्यन्त
aupaviśyanta
Second औपविशः
aupaviśaḥ
औपविशतम्
aupaviśatam
औपविशत
aupaviśata
औपविशथाः
aupaviśathāḥ
औपविशेथाम्
aupaviśethām
औपविशध्वम्
aupaviśadhvam
औपविश्यथाः
aupaviśyathāḥ
औपविश्येथाम्
aupaviśyethām
औपविश्यध्वम्
aupaviśyadhvam
First औपविशम्
aupaviśam
औपविशाव
aupaviśāva
औपविशाम
aupaviśāma
औपविशे
aupaviśe
औपविशावहि
aupaviśāvahi
औपविशामहि
aupaviśāmahi
औपविश्ये
aupaviśye
औपविश्यावहि
aupaviśyāvahi
औपविश्यामहि
aupaviśyāmahi
Future conjugation of उपविशति (upaviśati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person उपवेक्ष्यति
upavekṣyati
उपवेक्ष्यतः
upavekṣyataḥ
उपवेक्ष्यन्ति
upavekṣyanti
उपवेक्ष्यते
upavekṣyate
उपवेक्ष्येते
upavekṣyete
उपवेक्ष्यन्ते
upavekṣyante
] [
] [
] [
2nd person उपवेक्ष्यसि
upavekṣyasi
उपवेक्ष्यथः
upavekṣyathaḥ
उपवेक्ष्यथ
upavekṣyatha
उपवेक्ष्यसे
upavekṣyase
उपवेक्ष्येथे
upavekṣyethe
उपवेक्ष्यध्वे
upavekṣyadhve
] [
] [
] [
1st person उपवेक्ष्यामि
upavekṣyāmi
उपवेक्ष्यावः
upavekṣyāvaḥ
उपवेक्ष्यामः
upavekṣyāmaḥ
उपवेक्ष्ये
upavekṣye
उपवेक्ष्यावहे
upavekṣyāvahe
उपवेक्ष्यामहे
upavekṣyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person उपवेष्टा
upaveṣṭā
उपवेष्टारौ
upaveṣṭārau
उपवेष्टारः
upaveṣṭāraḥ
] [
] [
] [
] [
] [
] [
2nd person उपवेष्टासि
upaveṣṭāsi
उपवेष्टास्थः
upaveṣṭāsthaḥ
उपवेष्टास्थ
upaveṣṭāstha
] [
] [
] [
] [
] [
] [
1st person उपवेष्टास्मि
upaveṣṭāsmi
उपवेष्टास्वः
upaveṣṭāsvaḥ
उपवेष्टास्मः
upaveṣṭāsmaḥ
] [
] [
] [
] [
] [
] [

Descendants[edit]