उपेन्द्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of उप- (upa-, below) +‎ इन्द्र (índra, Indra)

Pronunciation[edit]

Proper noun[edit]

उपेन्द्र (upendra) stemm

  1. (Hinduism) an epithet of वामन

Declension[edit]

Masculine a-stem declension of उपेन्द्र (upendra)
Singular Dual Plural
Nominative उपेन्द्रः
upendraḥ
उपेन्द्रौ / उपेन्द्रा¹
upendrau / upendrā¹
उपेन्द्राः / उपेन्द्रासः¹
upendrāḥ / upendrāsaḥ¹
Vocative उपेन्द्र
upendra
उपेन्द्रौ / उपेन्द्रा¹
upendrau / upendrā¹
उपेन्द्राः / उपेन्द्रासः¹
upendrāḥ / upendrāsaḥ¹
Accusative उपेन्द्रम्
upendram
उपेन्द्रौ / उपेन्द्रा¹
upendrau / upendrā¹
उपेन्द्रान्
upendrān
Instrumental उपेन्द्रेण
upendreṇa
उपेन्द्राभ्याम्
upendrābhyām
उपेन्द्रैः / उपेन्द्रेभिः¹
upendraiḥ / upendrebhiḥ¹
Dative उपेन्द्राय
upendrāya
उपेन्द्राभ्याम्
upendrābhyām
उपेन्द्रेभ्यः
upendrebhyaḥ
Ablative उपेन्द्रात्
upendrāt
उपेन्द्राभ्याम्
upendrābhyām
उपेन्द्रेभ्यः
upendrebhyaḥ
Genitive उपेन्द्रस्य
upendrasya
उपेन्द्रयोः
upendrayoḥ
उपेन्द्राणाम्
upendrāṇām
Locative उपेन्द्रे
upendre
उपेन्द्रयोः
upendrayoḥ
उपेन्द्रेषु
upendreṣu
Notes
  • ¹Vedic