वामन

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: वमन

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit वामन (vāmaná). Doublet of बौना (baunā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɑː.mən/, [ʋäː.mɐ̃n]

Adjective[edit]

वामन (vāman) (indeclinable, Urdu spelling وامن)

  1. (rare, formal) small, dwarfish

Noun[edit]

वामन (vāmanm (Urdu spelling وامن)

  1. (rare, formal) a dwarf

Declension[edit]

Proper noun[edit]

वामन (vāmanm (Urdu spelling وامن) (Hinduism)

  1. Vāmana (the fifth avatar of Viṣṇu)
  2. name of Śiva
  3. name of the elephant that supports the south or west quarter

Declension[edit]

References[edit]

Pali[edit]

Alternative forms[edit]

Adjective[edit]

वामन

  1. Devanagari script form of vāmana

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Maybe levelled from an earlier *vāmán (deficient, lacking), from the same origin as ऊन (ūna). See also वाम (vāma, left).

Pronunciation[edit]

Adjective[edit]

वामन (vāmana) stem

  1. dwarfish, small or short in stature
  2. bent, inclined
  3. relating to a dwarf
  4. relating to the elephant Vāmana
  5. relating to Viṣṇu (especially in his fifth avatāra)

Declension[edit]

Masculine a-stem declension of वामन (vāmaná)
Singular Dual Plural
Nominative वामनः
vāmanáḥ
वामनौ / वामना¹
vāmanaú / vāmanā́¹
वामनाः / वामनासः¹
vāmanā́ḥ / vāmanā́saḥ¹
Vocative वामन
vā́mana
वामनौ / वामना¹
vā́manau / vā́manā¹
वामनाः / वामनासः¹
vā́manāḥ / vā́manāsaḥ¹
Accusative वामनम्
vāmanám
वामनौ / वामना¹
vāmanaú / vāmanā́¹
वामनान्
vāmanā́n
Instrumental वामनेन
vāmanéna
वामनाभ्याम्
vāmanā́bhyām
वामनैः / वामनेभिः¹
vāmanaíḥ / vāmanébhiḥ¹
Dative वामनाय
vāmanā́ya
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Ablative वामनात्
vāmanā́t
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Genitive वामनस्य
vāmanásya
वामनयोः
vāmanáyoḥ
वामनानाम्
vāmanā́nām
Locative वामने
vāmané
वामनयोः
vāmanáyoḥ
वामनेषु
vāmanéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वामना (vāmanā́)
Singular Dual Plural
Nominative वामना
vāmanā́
वामने
vāmané
वामनाः
vāmanā́ḥ
Vocative वामने
vā́mane
वामने
vā́mane
वामनाः
vā́manāḥ
Accusative वामनाम्
vāmanā́m
वामने
vāmané
वामनाः
vāmanā́ḥ
Instrumental वामनया / वामना¹
vāmanáyā / vāmanā́¹
वामनाभ्याम्
vāmanā́bhyām
वामनाभिः
vāmanā́bhiḥ
Dative वामनायै
vāmanā́yai
वामनाभ्याम्
vāmanā́bhyām
वामनाभ्यः
vāmanā́bhyaḥ
Ablative वामनायाः / वामनायै²
vāmanā́yāḥ / vāmanā́yai²
वामनाभ्याम्
vāmanā́bhyām
वामनाभ्यः
vāmanā́bhyaḥ
Genitive वामनायाः / वामनायै²
vāmanā́yāḥ / vāmanā́yai²
वामनयोः
vāmanáyoḥ
वामनानाम्
vāmanā́nām
Locative वामनायाम्
vāmanā́yām
वामनयोः
vāmanáyoḥ
वामनासु
vāmanā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वामन (vāmaná)
Singular Dual Plural
Nominative वामनम्
vāmanám
वामने
vāmané
वामनानि / वामना¹
vāmanā́ni / vāmanā́¹
Vocative वामन
vā́mana
वामने
vā́mane
वामनानि / वामना¹
vā́manāni / vā́manā¹
Accusative वामनम्
vāmanám
वामने
vāmané
वामनानि / वामना¹
vāmanā́ni / vāmanā́¹
Instrumental वामनेन
vāmanéna
वामनाभ्याम्
vāmanā́bhyām
वामनैः / वामनेभिः¹
vāmanaíḥ / vāmanébhiḥ¹
Dative वामनाय
vāmanā́ya
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Ablative वामनात्
vāmanā́t
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Genitive वामनस्य
vāmanásya
वामनयोः
vāmanáyoḥ
वामनानाम्
vāmanā́nām
Locative वामने
vāmané
वामनयोः
vāmanáyoḥ
वामनेषु
vāmanéṣu
Notes
  • ¹Vedic

Noun[edit]

वामन (vāmaná) stemm

  1. a dwarfish bull
  2. a goat with particular marks
  3. a person born under a particular constellation
  4. a mare
  5. a sort of woman

Declension[edit]

Masculine a-stem declension of वामन (vāmaná)
Singular Dual Plural
Nominative वामनः
vāmanáḥ
वामनौ / वामना¹
vāmanaú / vāmanā́¹
वामनाः / वामनासः¹
vāmanā́ḥ / vāmanā́saḥ¹
Vocative वामन
vā́mana
वामनौ / वामना¹
vā́manau / vā́manā¹
वामनाः / वामनासः¹
vā́manāḥ / vā́manāsaḥ¹
Accusative वामनम्
vāmanám
वामनौ / वामना¹
vāmanaú / vāmanā́¹
वामनान्
vāmanā́n
Instrumental वामनेन
vāmanéna
वामनाभ्याम्
vāmanā́bhyām
वामनैः / वामनेभिः¹
vāmanaíḥ / vāmanébhiḥ¹
Dative वामनाय
vāmanā́ya
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Ablative वामनात्
vāmanā́t
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Genitive वामनस्य
vāmanásya
वामनयोः
vāmanáyoḥ
वामनानाम्
vāmanā́nām
Locative वामने
vāmané
वामनयोः
vāmanáyoḥ
वामनेषु
vāmanéṣu
Notes
  • ¹Vedic

Proper noun[edit]

वामन (vāmaná) stemm

  1. (Hinduism) Vāmana (the fifth avatar of Viṣṇu)
  2. name of Śiva
  3. name of the elephant that supports the south or west quarter
  4. name of a particular month
  5. name of a serpent-demon
  6. name of a particular disease of the vagina
  7. name of a yogini
  8. name of a son of Garuḍa
  9. name of a son of Hiraṇyagarbha
  10. name of one of the 18 attendants of the Sun
  11. name of a dānava
  12. name of a muni
  13. name of a poet who was the minister under Jayāpīḍa
  14. name of various other scholars and authors (especially of one of the authors of the Kāśikā-vṛtti, the other being Jayāditya, and of the author of the Kāvyālaṃkāra-vṛtti)
  15. Alangium hexapetalum

Declension[edit]

Masculine a-stem declension of वामन (vāmaná)
Singular Dual Plural
Nominative वामनः
vāmanáḥ
वामनौ / वामना¹
vāmanaú / vāmanā́¹
वामनाः / वामनासः¹
vāmanā́ḥ / vāmanā́saḥ¹
Vocative वामन
vā́mana
वामनौ / वामना¹
vā́manau / vā́manā¹
वामनाः / वामनासः¹
vā́manāḥ / vā́manāsaḥ¹
Accusative वामनम्
vāmanám
वामनौ / वामना¹
vāmanaú / vāmanā́¹
वामनान्
vāmanā́n
Instrumental वामनेन
vāmanéna
वामनाभ्याम्
vāmanā́bhyām
वामनैः / वामनेभिः¹
vāmanaíḥ / vāmanébhiḥ¹
Dative वामनाय
vāmanā́ya
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Ablative वामनात्
vāmanā́t
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Genitive वामनस्य
vāmanásya
वामनयोः
vāmanáyoḥ
वामनानाम्
vāmanā́nām
Locative वामने
vāmané
वामनयोः
vāmanáyoḥ
वामनेषु
vāmanéṣu
Notes
  • ¹Vedic

Proper noun[edit]

वामन (vāmaná) stemn

  1. name of a place of pilgrimage
  2. the Vāmana Purāṇa

Declension[edit]

Neuter a-stem declension of वामन (vāmaná)
Singular Dual Plural
Nominative वामनम्
vāmanám
वामने
vāmané
वामनानि / वामना¹
vāmanā́ni / vāmanā́¹
Vocative वामन
vā́mana
वामने
vā́mane
वामनानि / वामना¹
vā́manāni / vā́manā¹
Accusative वामनम्
vāmanám
वामने
vāmané
वामनानि / वामना¹
vāmanā́ni / vāmanā́¹
Instrumental वामनेन
vāmanéna
वामनाभ्याम्
vāmanā́bhyām
वामनैः / वामनेभिः¹
vāmanaíḥ / vāmanébhiḥ¹
Dative वामनाय
vāmanā́ya
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Ablative वामनात्
vāmanā́t
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Genitive वामनस्य
vāmanásya
वामनयोः
vāmanáyoḥ
वामनानाम्
vāmanā́nām
Locative वामने
vāmané
वामनयोः
vāmanáyoḥ
वामनेषु
vāmanéṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]

  • Monier Williams (1899) “वामन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 941, column 3.
  • Mayrhofer, Manfred (1996) “vāmaná”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 544
  • Turner, Ralph Lilley (1969–1985) “vāmaná”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press