कम्पन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kəm.pən/, [kɐ̃m.pɐ̃n]

Noun[edit]

कम्पन (kampanm (Urdu spelling کمپن)

  1. Alternative form of कंपन (kampan)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Derived from the root कम्प् (kamp) +‎ -अन (-ana).

Pronunciation[edit]

Adjective[edit]

कम्पन (kampana) stem

  1. trembling, shaken, unsteady
  2. causing to tremble, shaking

Declension[edit]

Masculine a-stem declension of कम्पन (kampana)
Singular Dual Plural
Nominative कम्पनः
kampanaḥ
कम्पनौ / कम्पना¹
kampanau / kampanā¹
कम्पनाः / कम्पनासः¹
kampanāḥ / kampanāsaḥ¹
Vocative कम्पन
kampana
कम्पनौ / कम्पना¹
kampanau / kampanā¹
कम्पनाः / कम्पनासः¹
kampanāḥ / kampanāsaḥ¹
Accusative कम्पनम्
kampanam
कम्पनौ / कम्पना¹
kampanau / kampanā¹
कम्पनान्
kampanān
Instrumental कम्पनेन
kampanena
कम्पनाभ्याम्
kampanābhyām
कम्पनैः / कम्पनेभिः¹
kampanaiḥ / kampanebhiḥ¹
Dative कम्पनाय
kampanāya
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Ablative कम्पनात्
kampanāt
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Genitive कम्पनस्य
kampanasya
कम्पनयोः
kampanayoḥ
कम्पनानाम्
kampanānām
Locative कम्पने
kampane
कम्पनयोः
kampanayoḥ
कम्पनेषु
kampaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कम्पना (kampanā)
Singular Dual Plural
Nominative कम्पना
kampanā
कम्पने
kampane
कम्पनाः
kampanāḥ
Vocative कम्पने
kampane
कम्पने
kampane
कम्पनाः
kampanāḥ
Accusative कम्पनाम्
kampanām
कम्पने
kampane
कम्पनाः
kampanāḥ
Instrumental कम्पनया / कम्पना¹
kampanayā / kampanā¹
कम्पनाभ्याम्
kampanābhyām
कम्पनाभिः
kampanābhiḥ
Dative कम्पनायै
kampanāyai
कम्पनाभ्याम्
kampanābhyām
कम्पनाभ्यः
kampanābhyaḥ
Ablative कम्पनायाः / कम्पनायै²
kampanāyāḥ / kampanāyai²
कम्पनाभ्याम्
kampanābhyām
कम्पनाभ्यः
kampanābhyaḥ
Genitive कम्पनायाः / कम्पनायै²
kampanāyāḥ / kampanāyai²
कम्पनयोः
kampanayoḥ
कम्पनानाम्
kampanānām
Locative कम्पनायाम्
kampanāyām
कम्पनयोः
kampanayoḥ
कम्पनासु
kampanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कम्पन (kampana)
Singular Dual Plural
Nominative कम्पनम्
kampanam
कम्पने
kampane
कम्पनानि / कम्पना¹
kampanāni / kampanā¹
Vocative कम्पन
kampana
कम्पने
kampane
कम्पनानि / कम्पना¹
kampanāni / kampanā¹
Accusative कम्पनम्
kampanam
कम्पने
kampane
कम्पनानि / कम्पना¹
kampanāni / kampanā¹
Instrumental कम्पनेन
kampanena
कम्पनाभ्याम्
kampanābhyām
कम्पनैः / कम्पनेभिः¹
kampanaiḥ / kampanebhiḥ¹
Dative कम्पनाय
kampanāya
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Ablative कम्पनात्
kampanāt
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Genitive कम्पनस्य
kampanasya
कम्पनयोः
kampanayoḥ
कम्पनानाम्
kampanānām
Locative कम्पने
kampane
कम्पनयोः
kampanayoḥ
कम्पनेषु
kampaneṣu
Notes
  • ¹Vedic

Noun[edit]

कम्पन (kampana) stemm

  1. a kind of weapon
  2. a kind of fever
  3. the cool or dewy season (from about the middle of January to that of March)

Declension[edit]

Masculine a-stem declension of कम्पन (kampana)
Singular Dual Plural
Nominative कम्पनः
kampanaḥ
कम्पनौ / कम्पना¹
kampanau / kampanā¹
कम्पनाः / कम्पनासः¹
kampanāḥ / kampanāsaḥ¹
Vocative कम्पन
kampana
कम्पनौ / कम्पना¹
kampanau / kampanā¹
कम्पनाः / कम्पनासः¹
kampanāḥ / kampanāsaḥ¹
Accusative कम्पनम्
kampanam
कम्पनौ / कम्पना¹
kampanau / kampanā¹
कम्पनान्
kampanān
Instrumental कम्पनेन
kampanena
कम्पनाभ्याम्
kampanābhyām
कम्पनैः / कम्पनेभिः¹
kampanaiḥ / kampanebhiḥ¹
Dative कम्पनाय
kampanāya
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Ablative कम्पनात्
kampanāt
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Genitive कम्पनस्य
kampanasya
कम्पनयोः
kampanayoḥ
कम्पनानाम्
kampanānām
Locative कम्पने
kampane
कम्पनयोः
kampanayoḥ
कम्पनेषु
kampaneṣu
Notes
  • ¹Vedic

Noun[edit]

कम्पन (kampana) stemn

  1. trembling motion, quivering, shaking
  2. an earthquake
  3. quivering or thrilling pronunciation
  4. the act of shaking, swinging

Declension[edit]

Neuter a-stem declension of कम्पन (kampana)
Singular Dual Plural
Nominative कम्पनम्
kampanam
कम्पने
kampane
कम्पनानि / कम्पना¹
kampanāni / kampanā¹
Vocative कम्पन
kampana
कम्पने
kampane
कम्पनानि / कम्पना¹
kampanāni / kampanā¹
Accusative कम्पनम्
kampanam
कम्पने
kampane
कम्पनानि / कम्पना¹
kampanāni / kampanā¹
Instrumental कम्पनेन
kampanena
कम्पनाभ्याम्
kampanābhyām
कम्पनैः / कम्पनेभिः¹
kampanaiḥ / kampanebhiḥ¹
Dative कम्पनाय
kampanāya
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Ablative कम्पनात्
kampanāt
कम्पनाभ्याम्
kampanābhyām
कम्पनेभ्यः
kampanebhyaḥ
Genitive कम्पनस्य
kampanasya
कम्पनयोः
kampanayoḥ
कम्पनानाम्
kampanānām
Locative कम्पने
kampane
कम्पनयोः
kampanayoḥ
कम्पनेषु
kampaneṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Paisaci Prakrit:
  • → Hindustani:
    Hindi: कंपन (kampan)
    Urdu: کمپن (kampan)

References[edit]