कर्तरि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From the root कृत् (kṛt) +‎ -अरि (-ari), from Proto-Indo-European *(s)ker-t-, an extension of *(s)ker- (to cut).

Pronunciation[edit]

Noun[edit]

कर्तरि (kartari) stemf

  1. scissors, knife

Declension[edit]

Feminine i-stem declension of कर्तरि (kartari)
Singular Dual Plural
Nominative कर्तरिः
kartariḥ
कर्तरी
kartarī
कर्तरयः
kartarayaḥ
Vocative कर्तरे
kartare
कर्तरी
kartarī
कर्तरयः
kartarayaḥ
Accusative कर्तरिम्
kartarim
कर्तरी
kartarī
कर्तरीः
kartarīḥ
Instrumental कर्तर्या / कर्तरी¹
kartaryā / kartarī¹
कर्तरिभ्याम्
kartaribhyām
कर्तरिभिः
kartaribhiḥ
Dative कर्तरये / कर्तर्यै² / कर्तरी¹
kartaraye / kartaryai² / kartarī¹
कर्तरिभ्याम्
kartaribhyām
कर्तरिभ्यः
kartaribhyaḥ
Ablative कर्तरेः / कर्तर्याः² / कर्तर्यै³
kartareḥ / kartaryāḥ² / kartaryai³
कर्तरिभ्याम्
kartaribhyām
कर्तरिभ्यः
kartaribhyaḥ
Genitive कर्तरेः / कर्तर्याः² / कर्तर्यै³
kartareḥ / kartaryāḥ² / kartaryai³
कर्तर्योः
kartaryoḥ
कर्तरीणाम्
kartarīṇām
Locative कर्तरौ / कर्तर्याम्² / कर्तरा¹
kartarau / kartaryām² / kartarā¹
कर्तर्योः
kartaryoḥ
कर्तरिषु
kartariṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Derived terms[edit]

Descendants[edit]

References[edit]