कर्तव्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit कर्तव्य (kartavya).

Pronunciation[edit]

(Delhi Hindi) IPA(key): /kəɾ.t̪əʋ.jᵊ/, [kɐɾ.t̪ɐʋ.jᵊ]

Noun[edit]

कर्तव्य (kartavyam

  1. duty, role, obligation

Declension[edit]

Marathi[edit]

Etymology[edit]

Borrowed from Sanskrit कर्तव्य (kartavya).

Pronunciation[edit]

Noun[edit]

कर्तव्य (kartavyan

  1. duty

Declension[edit]

Declension of कर्तव्य (neut cons-stem)
direct
singular
कर्तव्य
kartavya
direct
plural
कर्तव्ये, कर्तव्यं
kartavye, kartavya
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
कर्तव्य
kartavya
कर्तव्ये, कर्तव्यं
kartavye, kartavya
oblique
सामान्यरूप
कर्तव्या
kartavyā
कर्तव्यां-
kartavyān-
acc. / dative
द्वितीया / चतुर्थी
कर्तव्याला
kartavyālā
कर्तव्यांना
kartavyānnā
ergative कर्तव्याने, कर्तव्यानं
kartavyāne, kartavyāna
कर्तव्यांनी
kartavyānnī
instrumental कर्तव्याशी
kartavyāśī
कर्तव्यांशी
kartavyānśī
locative
सप्तमी
कर्तव्यात
kartavyāt
कर्तव्यांत
kartavyāt
vocative
संबोधन
कर्तव्या
kartavyā
कर्तव्यांनो
kartavyānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of कर्तव्य (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
कर्तव्याचा
kartavyāċā
कर्तव्याचे
kartavyāċe
कर्तव्याची
kartavyācī
कर्तव्याच्या
kartavyācā
कर्तव्याचे, कर्तव्याचं
kartavyāċe, kartavyāċa
कर्तव्याची
kartavyācī
कर्तव्याच्या
kartavyācā
plural subject
अनेकवचनी कर्ता
कर्तव्यांचा
kartavyānċā
कर्तव्यांचे
kartavyānċe
कर्तव्यांची
kartavyāñcī
कर्तव्यांच्या
kartavyāncā
कर्तव्यांचे, कर्तव्यांचं
kartavyānċe, kartavyānċa
कर्तव्यांची
kartavyāñcī
कर्तव्यांच्या
kartavyāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Derived terms[edit]

References[edit]

  • Berntsen, Maxine, “कर्तव्य”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857) “कर्तव्य”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • Shridhar Ganesh Vaze (1911) “कर्तव्य”, in The Aryabhusan School Dictionary, Poona: Arya-Bhushan Press

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root कृ (kṛ) +‎ -तव्य (-tavya).

Pronunciation[edit]

Participle[edit]

कर्तव्य (kártavya or kartavyà) (metrical Vedic kartaviya)

  1. future passive participle of कृ (kṛ); to be made, performed or done, to be accomplished

Declension[edit]

Masculine a-stem declension of कर्तव्य (kartavyà)
Singular Dual Plural
Nominative कर्तव्यः
kartavyàḥ
कर्तव्यौ / कर्तव्या¹
kartavyaù / kartavyā̀¹
कर्तव्याः / कर्तव्यासः¹
kartavyā̀ḥ / kartavyā̀saḥ¹
Vocative कर्तव्य
kártavya
कर्तव्यौ / कर्तव्या¹
kártavyau / kártavyā¹
कर्तव्याः / कर्तव्यासः¹
kártavyāḥ / kártavyāsaḥ¹
Accusative कर्तव्यम्
kartavyàm
कर्तव्यौ / कर्तव्या¹
kartavyaù / kartavyā̀¹
कर्तव्यान्
kartavyā̀n
Instrumental कर्तव्येन
kartavyèna
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्यैः / कर्तव्येभिः¹
kartavyaìḥ / kartavyèbhiḥ¹
Dative कर्तव्याय
kartavyā̀ya
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्येभ्यः
kartavyèbhyaḥ
Ablative कर्तव्यात्
kartavyā̀t
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्येभ्यः
kartavyèbhyaḥ
Genitive कर्तव्यस्य
kartavyàsya
कर्तव्ययोः
kartavyàyoḥ
कर्तव्यानाम्
kartavyā̀nām
Locative कर्तव्ये
kartavyè
कर्तव्ययोः
kartavyàyoḥ
कर्तव्येषु
kartavyèṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कर्तव्या (kartavyā̀)
Singular Dual Plural
Nominative कर्तव्या
kartavyā̀
कर्तव्ये
kartavyè
कर्तव्याः
kartavyā̀ḥ
Vocative कर्तव्ये
kártavye
कर्तव्ये
kártavye
कर्तव्याः
kártavyāḥ
Accusative कर्तव्याम्
kartavyā̀m
कर्तव्ये
kartavyè
कर्तव्याः
kartavyā̀ḥ
Instrumental कर्तव्यया / कर्तव्या¹
kartavyàyā / kartavyā̀¹
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्याभिः
kartavyā̀bhiḥ
Dative कर्तव्यायै
kartavyā̀yai
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्याभ्यः
kartavyā̀bhyaḥ
Ablative कर्तव्यायाः / कर्तव्यायै²
kartavyā̀yāḥ / kartavyā̀yai²
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्याभ्यः
kartavyā̀bhyaḥ
Genitive कर्तव्यायाः / कर्तव्यायै²
kartavyā̀yāḥ / kartavyā̀yai²
कर्तव्ययोः
kartavyàyoḥ
कर्तव्यानाम्
kartavyā̀nām
Locative कर्तव्यायाम्
kartavyā̀yām
कर्तव्ययोः
kartavyàyoḥ
कर्तव्यासु
kartavyā̀su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कर्तव्य (kartavyà)
Singular Dual Plural
Nominative कर्तव्यम्
kartavyàm
कर्तव्ये
kartavyè
कर्तव्यानि / कर्तव्या¹
kartavyā̀ni / kartavyā̀¹
Vocative कर्तव्य
kártavya
कर्तव्ये
kártavye
कर्तव्यानि / कर्तव्या¹
kártavyāni / kártavyā¹
Accusative कर्तव्यम्
kartavyàm
कर्तव्ये
kartavyè
कर्तव्यानि / कर्तव्या¹
kartavyā̀ni / kartavyā̀¹
Instrumental कर्तव्येन
kartavyèna
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्यैः / कर्तव्येभिः¹
kartavyaìḥ / kartavyèbhiḥ¹
Dative कर्तव्याय
kartavyā̀ya
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्येभ्यः
kartavyèbhyaḥ
Ablative कर्तव्यात्
kartavyā̀t
कर्तव्याभ्याम्
kartavyā̀bhyām
कर्तव्येभ्यः
kartavyèbhyaḥ
Genitive कर्तव्यस्य
kartavyàsya
कर्तव्ययोः
kartavyàyoḥ
कर्तव्यानाम्
kartavyā̀nām
Locative कर्तव्ये
kartavyè
कर्तव्ययोः
kartavyàyoḥ
कर्तव्येषु
kartavyèṣu
Notes
  • ¹Vedic
Masculine a-stem declension of कर्तव्य (kártavya)
Singular Dual Plural
Nominative कर्तव्यः
kártavyaḥ
कर्तव्यौ / कर्तव्या¹
kártavyau / kártavyā¹
कर्तव्याः / कर्तव्यासः¹
kártavyāḥ / kártavyāsaḥ¹
Vocative कर्तव्य
kártavya
कर्तव्यौ / कर्तव्या¹
kártavyau / kártavyā¹
कर्तव्याः / कर्तव्यासः¹
kártavyāḥ / kártavyāsaḥ¹
Accusative कर्तव्यम्
kártavyam
कर्तव्यौ / कर्तव्या¹
kártavyau / kártavyā¹
कर्तव्यान्
kártavyān
Instrumental कर्तव्येन
kártavyena
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्यैः / कर्तव्येभिः¹
kártavyaiḥ / kártavyebhiḥ¹
Dative कर्तव्याय
kártavyāya
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्येभ्यः
kártavyebhyaḥ
Ablative कर्तव्यात्
kártavyāt
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्येभ्यः
kártavyebhyaḥ
Genitive कर्तव्यस्य
kártavyasya
कर्तव्ययोः
kártavyayoḥ
कर्तव्यानाम्
kártavyānām
Locative कर्तव्ये
kártavye
कर्तव्ययोः
kártavyayoḥ
कर्तव्येषु
kártavyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कर्तव्या (kártavyā)
Singular Dual Plural
Nominative कर्तव्या
kártavyā
कर्तव्ये
kártavye
कर्तव्याः
kártavyāḥ
Vocative कर्तव्ये
kártavye
कर्तव्ये
kártavye
कर्तव्याः
kártavyāḥ
Accusative कर्तव्याम्
kártavyām
कर्तव्ये
kártavye
कर्तव्याः
kártavyāḥ
Instrumental कर्तव्यया / कर्तव्या¹
kártavyayā / kártavyā¹
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्याभिः
kártavyābhiḥ
Dative कर्तव्यायै
kártavyāyai
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्याभ्यः
kártavyābhyaḥ
Ablative कर्तव्यायाः / कर्तव्यायै²
kártavyāyāḥ / kártavyāyai²
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्याभ्यः
kártavyābhyaḥ
Genitive कर्तव्यायाः / कर्तव्यायै²
kártavyāyāḥ / kártavyāyai²
कर्तव्ययोः
kártavyayoḥ
कर्तव्यानाम्
kártavyānām
Locative कर्तव्यायाम्
kártavyāyām
कर्तव्ययोः
kártavyayoḥ
कर्तव्यासु
kártavyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कर्तव्य (kártavya)
Singular Dual Plural
Nominative कर्तव्यम्
kártavyam
कर्तव्ये
kártavye
कर्तव्यानि / कर्तव्या¹
kártavyāni / kártavyā¹
Vocative कर्तव्य
kártavya
कर्तव्ये
kártavye
कर्तव्यानि / कर्तव्या¹
kártavyāni / kártavyā¹
Accusative कर्तव्यम्
kártavyam
कर्तव्ये
kártavye
कर्तव्यानि / कर्तव्या¹
kártavyāni / kártavyā¹
Instrumental कर्तव्येन
kártavyena
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्यैः / कर्तव्येभिः¹
kártavyaiḥ / kártavyebhiḥ¹
Dative कर्तव्याय
kártavyāya
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्येभ्यः
kártavyebhyaḥ
Ablative कर्तव्यात्
kártavyāt
कर्तव्याभ्याम्
kártavyābhyām
कर्तव्येभ्यः
kártavyebhyaḥ
Genitive कर्तव्यस्य
kártavyasya
कर्तव्ययोः
kártavyayoḥ
कर्तव्यानाम्
kártavyānām
Locative कर्तव्ये
kártavye
कर्तव्ययोः
kártavyayoḥ
कर्तव्येषु
kártavyeṣu
Notes
  • ¹Vedic

Noun[edit]

कर्तव्य (kartavya) stemn

  1. any work that should be done; a duty, obligation, task

Declension[edit]

Neuter a-stem declension of कर्तव्य (kartavya)
Singular Dual Plural
Nominative कर्तव्यम्
kartavyam
कर्तव्ये
kartavye
कर्तव्यानि / कर्तव्या¹
kartavyāni / kartavyā¹
Vocative कर्तव्य
kartavya
कर्तव्ये
kartavye
कर्तव्यानि / कर्तव्या¹
kartavyāni / kartavyā¹
Accusative कर्तव्यम्
kartavyam
कर्तव्ये
kartavye
कर्तव्यानि / कर्तव्या¹
kartavyāni / kartavyā¹
Instrumental कर्तव्येन
kartavyena
कर्तव्याभ्याम्
kartavyābhyām
कर्तव्यैः / कर्तव्येभिः¹
kartavyaiḥ / kartavyebhiḥ¹
Dative कर्तव्याय
kartavyāya
कर्तव्याभ्याम्
kartavyābhyām
कर्तव्येभ्यः
kartavyebhyaḥ
Ablative कर्तव्यात्
kartavyāt
कर्तव्याभ्याम्
kartavyābhyām
कर्तव्येभ्यः
kartavyebhyaḥ
Genitive कर्तव्यस्य
kartavyasya
कर्तव्ययोः
kartavyayoḥ
कर्तव्यानाम्
kartavyānām
Locative कर्तव्ये
kartavye
कर्तव्ययोः
kartavyayoḥ
कर्तव्येषु
kartavyeṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]