क्रान्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kɾɑːn.t̪iː/, [kɾä̃ːn̪.t̪iː]

Noun[edit]

क्रान्ति (krāntif

  1. alternative spelling of क्रांति (krānti)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root क्रम् (kram, to step, walk, go; to make progress) +‎ -ति (-ti).

Pronunciation[edit]

Noun[edit]

क्रान्ति (krānti) stemf (Classical Sanskrit)

  1. going, proceeding, step
  2. overcoming, surpassing
  3. attacking
  4. (astronomy)
    declination of a planet
    ecliptic
  5. (New Sanskrit) revolution

Declension[edit]

Feminine i-stem declension of क्रान्ति (krānti)
Singular Dual Plural
Nominative क्रान्तिः
krāntiḥ
क्रान्ती
krāntī
क्रान्तयः
krāntayaḥ
Vocative क्रान्ते
krānte
क्रान्ती
krāntī
क्रान्तयः
krāntayaḥ
Accusative क्रान्तिम्
krāntim
क्रान्ती
krāntī
क्रान्तीः
krāntīḥ
Instrumental क्रान्त्या
krāntyā
क्रान्तिभ्याम्
krāntibhyām
क्रान्तिभिः
krāntibhiḥ
Dative क्रान्तये / क्रान्त्यै¹
krāntaye / krāntyai¹
क्रान्तिभ्याम्
krāntibhyām
क्रान्तिभ्यः
krāntibhyaḥ
Ablative क्रान्तेः / क्रान्त्याः¹
krānteḥ / krāntyāḥ¹
क्रान्तिभ्याम्
krāntibhyām
क्रान्तिभ्यः
krāntibhyaḥ
Genitive क्रान्तेः / क्रान्त्याः¹
krānteḥ / krāntyāḥ¹
क्रान्त्योः
krāntyoḥ
क्रान्तीनाम्
krāntīnām
Locative क्रान्तौ / क्रान्त्याम्¹
krāntau / krāntyām¹
क्रान्त्योः
krāntyoḥ
क्रान्तिषु
krāntiṣu
Notes
  • ¹Later Sanskrit

Further reading[edit]