दूरभाष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit दूरभाष (dūrabhāṣa), दूरभाषक (dūrabhāṣaka) or compounded from दूर (dūr) +‎ भाष (bhāṣ). Calque of English telephone.

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /d̪uːɾ.bʱɑːʂ/, [d̪uːɾ.bʱäːʃ]

Noun[edit]

दूरभाष (dūrbhāṣm

  1. (neologism) telephone
    Synonyms: टेलीफ़ोन (ṭelīfon), फ़ोन (fon)

Declension[edit]

Sanskrit[edit]

Etymology[edit]

From दूर (dūra) +‎ भाष (bhāṣa). Calque of English telephone (compare with Thai โทรศัพท์ (too-rá-sàp), Lao ໂທລະສັບ (thō la sap) and Khmer ទូរស័ព្ទ (tuurĕəʼsap) all from दूर (dūra) +‎ शब्द (śabda); Kannada ದೂರವಾಣಿ (dūravāṇi) and Telugu దూరవాణి (dūravāṇi) from दूरवाणी (dūravāṇī) from दूर (dūra) +‎ वाणी (vāṇī))

Pronunciation[edit]

Noun[edit]

दूरभाष (dūrabhāṣa) stemm

  1. (neologism) telephone
    Synonym: दूरवाणी (dūravāṇī)

Declension[edit]

Masculine a-stem declension of दूरभाष (dūrabhāṣa)
Singular Dual Plural
Nominative दूरभाषः
dūrabhāṣaḥ
दूरभाषौ / दूरभाषा¹
dūrabhāṣau / dūrabhāṣā¹
दूरभाषाः / दूरभाषासः¹
dūrabhāṣāḥ / dūrabhāṣāsaḥ¹
Vocative दूरभाष
dūrabhāṣa
दूरभाषौ / दूरभाषा¹
dūrabhāṣau / dūrabhāṣā¹
दूरभाषाः / दूरभाषासः¹
dūrabhāṣāḥ / dūrabhāṣāsaḥ¹
Accusative दूरभाषम्
dūrabhāṣam
दूरभाषौ / दूरभाषा¹
dūrabhāṣau / dūrabhāṣā¹
दूरभाषान्
dūrabhāṣān
Instrumental दूरभाषेण
dūrabhāṣeṇa
दूरभाषाभ्याम्
dūrabhāṣābhyām
दूरभाषैः / दूरभाषेभिः¹
dūrabhāṣaiḥ / dūrabhāṣebhiḥ¹
Dative दूरभाषाय
dūrabhāṣāya
दूरभाषाभ्याम्
dūrabhāṣābhyām
दूरभाषेभ्यः
dūrabhāṣebhyaḥ
Ablative दूरभाषात्
dūrabhāṣāt
दूरभाषाभ्याम्
dūrabhāṣābhyām
दूरभाषेभ्यः
dūrabhāṣebhyaḥ
Genitive दूरभाषस्य
dūrabhāṣasya
दूरभाषयोः
dūrabhāṣayoḥ
दूरभाषाणाम्
dūrabhāṣāṇām
Locative दूरभाषे
dūrabhāṣe
दूरभाषयोः
dūrabhāṣayoḥ
दूरभाषेषु
dūrabhāṣeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Bengali: দূরভাষা (durbhaśa)
  • Gujarati: દૂરભાષ (dūrbhāṣ)