पचति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Verb[edit]

पचति (root pac, first conjugation)

  1. Devanagari script form of pacati ("to cook")

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *páćati, from Proto-Indo-Iranian *páčati, from Proto-Indo-European *pékʷeti (to cook). Cognate with Avestan 𐬞𐬀𐬗𐬀𐬌𐬙𐬌 (pacaiti), Latin coquō, Old Church Slavonic пекѫ (pekǫ) (whence Russian печь (pečʹ)), Bulgarian пека (peka), Tocharian B päk-, Albanian pjek, Ancient Greek πέσσω (péssō).

Pronunciation[edit]

Verb[edit]

पचति (pácati) third-singular present indicative (root पच्, class 1, type P)

  1. to cook, bake, roast, boil
  2. (with double accusative) to cook anything out of
    स तन्दुलान् ओदनं पचति
    sa tandulān odanaṃ pacati.
    He cooks porridge out of rice-grains.
  3. to bake or burn (bricks)
  4. to digest
  5. to ripen, mature, bring to perfection or completion
  6. (with double accusative) to develop or change into

Conjugation[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: पक्तुम् (páktum)
Undeclinable
Infinitive पक्तुम्
páktum
Gerund पक्त्वा
paktvā́
Participles
Masculine/Neuter Gerundive पच्य / पक्तव्य / पचनीय
pácya / paktavya / pacanīya
Feminine Gerundive पच्या / पक्तव्या / पचनीया
pácyā / paktavyā / pacanīyā
Masculine/Neuter Past Passive Participle पक्व
pakvá
Feminine Past Passive Participle पक्वा
pakvā́
Masculine/Neuter Past Active Participle पक्तवत्
paktávat
Feminine Past Active Participle पक्तवती
paktávatī
Present: पचति (pácati), पचते (pácate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पचति
pácati
पचतः
pácataḥ
पचन्ति
pácanti
पचते
pácate
पचेते
pácete
पचन्ते
pácante
Second पचसि
pácasi
पचथः
pácathaḥ
पचथ
pácatha
पचसे
pácase
पचेथे
pácethe
पचध्वे
pácadhve
First पचामि
pácāmi
पचावः
pácāvaḥ
पचामः
pácāmaḥ
पचे
páce
पचावहे
pácāvahe
पचामहे
pácāmahe
Imperative
Third पचतु
pácatu
पचताम्
pácatām
पचन्तु
pácantu
पचताम्
pácatām
पचेताम्
pácetām
पचन्ताम्
pácantām
Second पच
páca
पचतम्
pácatam
पचत
pácata
पचस्व
pácasva
पचेथाम्
pácethām
पचध्वम्
pácadhvam
First पचानि
pácāni
पचाव
pácāva
पचाम
pácāma
पचै
pácai
पचावहै
pácāvahai
पचामहै
pácāmahai
Optative/Potential
Third पचेत्
pácet
पचेताम्
pácetām
पचेयुः
páceyuḥ
पचेत
páceta
पचेयाताम्
páceyātām
पचेरन्
páceran
Second पचेः
páceḥ
पचेतम्
pácetam
पचेत
páceta
पचेथाः
pácethāḥ
पचेयाथाम्
páceyāthām
पचेध्वम्
pácedhvam
First पचेयम्
páceyam
पचेव
páceva
पचेम
pácema
पचेय
páceya
पचेवहि
pácevahi
पचेमहि
pácemahi
Participles
पचत्
pácat
पचमान
pácamāna
Imperfect: अपचत् (ápacat), अपचत (ápacata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपचत्
ápacat
अपचताम्
ápacatām
अपचन्
ápacan
अपचत
ápacata
अपचेताम्
ápacetām
अपचन्त
ápacanta
Second अपचः
ápacaḥ
अपचतम्
ápacatam
अपचत
ápacata
अपचथाः
ápacathāḥ
अपचेथाम्
ápacethām
अपचध्वम्
ápacadhvam
First अपचम्
ápacam
अपचाव
ápacāva
अपचाम
ápacāma
अपचे
ápace
अपचावहि
ápacāvahi
अपचामहि
ápacāmahi
Future: पक्ष्यति (pakṣyáti), पक्ष्यते (pakṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पक्ष्यति
pakṣyáti
पक्ष्यतः
pakṣyátaḥ
पक्ष्यन्ति
pakṣyánti
पक्ष्यते
pakṣyáte
पक्ष्येते
pakṣyéte
पक्ष्यन्ते
pakṣyánte
Second पक्ष्यसि
pakṣyási
पक्ष्यथः
pakṣyáthaḥ
पक्ष्यथ
pakṣyátha
पक्ष्यसे
pakṣyáse
पक्ष्येथे
pakṣyéthe
पक्ष्यध्वे
pakṣyádhve
First पक्ष्यामि
pakṣyā́mi
पक्ष्यावः
pakṣyā́vaḥ
पक्ष्यामः
pakṣyā́maḥ
पक्ष्ये
pakṣyé
पक्ष्यावहे
pakṣyā́vahe
पक्ष्यामहे
pakṣyā́mahe
Participles
पक्ष्यत्
pakṣyát
पक्ष्यमाण
pakṣyámāṇa
Conditional: अपक्ष्यत् (ápakṣyat), अपक्ष्यत (ápakṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपक्ष्यत्
ápakṣyat
अपक्ष्यताम्
ápakṣyatām
अपक्ष्यन्
ápakṣyan
अपक्ष्यत
ápakṣyata
अपक्ष्येताम्
ápakṣyetām
अपक्ष्यन्त
ápakṣyanta
Second अपक्ष्यः
ápakṣyaḥ
अपक्ष्यतम्
ápakṣyatam
अपक्ष्यत
ápakṣyata
अपक्ष्यथाः
ápakṣyathāḥ
अपक्ष्येथाम्
ápakṣyethām
अपक्ष्यध्वम्
ápakṣyadhvam
First अपक्ष्यम्
ápakṣyam
अपक्ष्याव
ápakṣyāva
अपक्ष्याम
ápakṣyāma
अपक्ष्ये
ápakṣye
अपक्ष्यावहि
ápakṣyāvahi
अपक्ष्यामहि
ápakṣyāmahi
Aorist: अपाक्षीत् (ápākṣīt) or अपाक् (ápāk), अपक्त (ápakta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपाक्षीत् / अपाक्¹
ápākṣīt / ápāk¹
अपाक्ताम्
ápāktām
अपाक्षुः
ápākṣuḥ
अपक्त
ápakta
अपक्षाताम्
ápakṣātām
अपक्षत
ápakṣata
Second अपाक्षीः / अपाक्¹
ápākṣīḥ / ápāk¹
अपाक्तम्
ápāktam
अपाक्त
ápākta
अपक्थाः
ápakthāḥ
अपक्षाथाम्
ápakṣāthām
अपग्ध्वम्
ápagdhvam
First अपाक्षम्
ápākṣam
अपाक्ष्व
ápākṣva
अपाक्ष्म
ápākṣma
अपक्षि
ápakṣi
अपक्ष्वहि
ápakṣvahi
अपक्ष्महि
ápakṣmahi
Notes
  • ¹Vedic
Benedictive/Precative: पच्यात् (pacyā́t), पक्षीष्ट (pakṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third पच्यात्
pacyā́t
पच्यास्ताम्
pacyā́stām
पच्यासुः
pacyā́suḥ
पक्षीष्ट
pakṣīṣṭá
पक्षीयास्ताम्¹
pakṣīyā́stām¹
पक्षीरन्
pakṣīrán
Second पच्याः
pacyā́ḥ
पच्यास्तम्
pacyā́stam
पच्यास्त
pacyā́sta
पक्षीष्ठाः
pakṣīṣṭhā́ḥ
पक्षीयास्थाम्¹
pakṣīyā́sthām¹
पक्षीढ्वम्
pakṣīḍhvám
First पच्यासम्
pacyā́sam
पच्यास्व
pacyā́sva
पच्यास्म
pacyā́sma
पक्षीय
pakṣīyá
पक्षीवहि
pakṣīváhi
पक्षीमहि
pakṣīmáhi
Notes
  • ¹Uncertain
Perfect: पपाच (papā́ca), पेचे (pecé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पपाच
papā́ca
पेचतुः
pecátuḥ
पेचुः
pecúḥ
पेचे
pecé
पेचाते
pecā́te
पेचिरे
peciré
Second पपक्थ / पेचिथ¹
papáktha / pecithá¹
पेचथुः
pecáthuḥ
पेच
pecá
पेचिषे
peciṣé
पेचाथे
pecā́the
पेचिध्वे
pecidhvé
First पपच / पपाच¹
papáca / papā́ca¹
पेचिव
pecivá
पेचिम
pecimá
पेचे
pecé
पेचिवहे
peciváhe
पेचिमहे
pecimáhe
Participles
पेचिवांस्
pecivā́ṃs
पेचान
pecāná
Notes
  • ¹Later Sanskrit

Descendants[edit]

References[edit]

Monier Williams (1899) “पचति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 575.