पूर्णिमा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit पूर्णिमा (pūrṇimā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /puːɾ.ɳɪ.mɑː/, [puːɾ.ɳɪ.mäː]

Noun[edit]

पूर्णिमा (pūrṇimāf

  1. the full moon; a night having a full moon

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From an earlier Vedic पूर्णमाः (pūrṇamāḥ), see there for more.

Noun[edit]

पूर्णिमा (pūrṇimā) stemf

  1. day of full moon
  2. night of full moon

Declension[edit]

Feminine ā-stem declension of पूर्णिमा (pūrṇimā)
Singular Dual Plural
Nominative पूर्णिमा
pūrṇimā
पूर्णिमे
pūrṇime
पूर्णिमाः
pūrṇimāḥ
Vocative पूर्णिमे
pūrṇime
पूर्णिमे
pūrṇime
पूर्णिमाः
pūrṇimāḥ
Accusative पूर्णिमाम्
pūrṇimām
पूर्णिमे
pūrṇime
पूर्णिमाः
pūrṇimāḥ
Instrumental पूर्णिमया / पूर्णिमा¹
pūrṇimayā / pūrṇimā¹
पूर्णिमाभ्याम्
pūrṇimābhyām
पूर्णिमाभिः
pūrṇimābhiḥ
Dative पूर्णिमायै
pūrṇimāyai
पूर्णिमाभ्याम्
pūrṇimābhyām
पूर्णिमाभ्यः
pūrṇimābhyaḥ
Ablative पूर्णिमायाः / पूर्णिमायै²
pūrṇimāyāḥ / pūrṇimāyai²
पूर्णिमाभ्याम्
pūrṇimābhyām
पूर्णिमाभ्यः
pūrṇimābhyaḥ
Genitive पूर्णिमायाः / पूर्णिमायै²
pūrṇimāyāḥ / pūrṇimāyai²
पूर्णिमयोः
pūrṇimayoḥ
पूर्णिमानाम्
pūrṇimānām
Locative पूर्णिमायाम्
pūrṇimāyām
पूर्णिमयोः
pūrṇimayoḥ
पूर्णिमासु
pūrṇimāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

References[edit]