पौंस्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Vrddhi derivative of पुंस् (puṃs) with a -य (-ya) extension.

Pronunciation[edit]

Noun[edit]

पौंस्य (paúṃsya or páuṃsya) stemn

  1. manhood, virility
  2. a manly or a heroic deed, an act of courage
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.59.3:
      अभी ष्व् अर्यः पौंस्यैर् भवेम द्यौर् न भूमिं गिरयो नाज्रान्।
      abhī ṣv aryaḥ pauṃsyair bhavema dyaur na bhūmiṃ girayo nājrān.
      May we o’ercome our foes with acts of valour, as heaven is over earth, hills over lowlands.

Declension[edit]

Neuter a-stem declension of पौंस्य (paúṃsya)
Singular Dual Plural
Nominative पौंस्यम्
paúṃsyam
पौंस्ये
paúṃsye
पौंस्यानि / पौंस्या¹
paúṃsyāni / paúṃsyā¹
Vocative पौंस्य
paúṃsya
पौंस्ये
paúṃsye
पौंस्यानि / पौंस्या¹
paúṃsyāni / paúṃsyā¹
Accusative पौंस्यम्
paúṃsyam
पौंस्ये
paúṃsye
पौंस्यानि / पौंस्या¹
paúṃsyāni / paúṃsyā¹
Instrumental पौंस्येन
paúṃsyena
पौंस्याभ्याम्
paúṃsyābhyām
पौंस्यैः / पौंस्येभिः¹
paúṃsyaiḥ / paúṃsyebhiḥ¹
Dative पौंस्याय
paúṃsyāya
पौंस्याभ्याम्
paúṃsyābhyām
पौंस्येभ्यः
paúṃsyebhyaḥ
Ablative पौंस्यात्
paúṃsyāt
पौंस्याभ्याम्
paúṃsyābhyām
पौंस्येभ्यः
paúṃsyebhyaḥ
Genitive पौंस्यस्य
paúṃsyasya
पौंस्ययोः
paúṃsyayoḥ
पौंस्यानाम्
paúṃsyānām
Locative पौंस्ये
paúṃsye
पौंस्ययोः
paúṃsyayoḥ
पौंस्येषु
paúṃsyeṣu
Notes
  • ¹Vedic

References[edit]