प्रेमन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Inherited from Proto-Indo-Iranian *prayHma, from Proto-Indo-European *preyH-mn̥. By surface analysis, प्री (prī, to please, gladden; like, love; enjoy, root) +‎ -मन् (-man) .

Pronunciation[edit]

Noun[edit]

प्रेमन् (premán) stemm or n

  1. (with locative case) love, affection, fondness
    Synonyms: अभिमतता (abhimatatā), स्नेह (sneha), काम (kāma), अनुराग (anurāga), अनुरक्ति (anurakti), अनुरञ्जन (anurañjana), प्रीति (prīti), रथ (ratha), रति (rati), अनुरति (anurati), भग (bhaga), अपह्नव (apahnava), हार्द (hārda), चित्तज (cittaja), भाव (bhāva), जुष्टि (juṣṭi), कैशिक (kaiśika), बन्धित्र (bandhitra), कामिता (kāmitā), कामित्व (kāmitva), राग (rāga), प्रिय (priya), प्रियता (priyatā), रमकत्व (ramakatva), सरागता (sarāgatā), सरागत्व (sarāgatva), रङ्ग (raṅga), शरीरज (śarīraja), स्वान्तज (svāntaja), उज्ज्वल (ujjvala), सुभगता (subhagatā), वल्लभता (vallabhatā), वल्लभत्व (vallabhatva), वाल्लभ्य (vāllabhya), वेना (venā)
    पिता पुत्रे प्रेम करोति।
    pitā putre prema karoti.
    The father loves [lit. does love] his son.

Declension[edit]

Masculine an-stem declension of प्रेमन् (premán)
Singular Dual Plural
Nominative प्रेमा
premā́
प्रेमाणौ / प्रेमाणा¹
premā́ṇau / premā́ṇā¹
प्रेमाणः
premā́ṇaḥ
Vocative प्रेमन्
préman
प्रेमाणौ / प्रेमाणा¹
prémāṇau / prémāṇā¹
प्रेमाणः
prémāṇaḥ
Accusative प्रेमाणम्
premā́ṇam
प्रेमाणौ / प्रेमाणा¹
premā́ṇau / premā́ṇā¹
प्रेम्णः
premṇáḥ
Instrumental प्रेम्णा
premṇā́
प्रेमभ्याम्
premábhyām
प्रेमभिः
premábhiḥ
Dative प्रेम्णे
premṇé
प्रेमभ्याम्
premábhyām
प्रेमभ्यः
premábhyaḥ
Ablative प्रेम्णः
premṇáḥ
प्रेमभ्याम्
premábhyām
प्रेमभ्यः
premábhyaḥ
Genitive प्रेम्णः
premṇáḥ
प्रेम्णोः
premṇóḥ
प्रेम्णाम्
premṇā́m
Locative प्रेम्णि / प्रेमणि / प्रेमन्¹
premṇí / premáṇi / premán¹
प्रेम्णोः
premṇóḥ
प्रेमसु
premásu
Notes
  • ¹Vedic
Neuter an-stem declension of प्रेमन् (premán)
Singular Dual Plural
Nominative प्रेम
premá
प्रेम्णी / प्रेमणी
premṇī́ / premáṇī
प्रेमाणि / प्रेम¹ / प्रेमा¹
premā́ṇi / premá¹ / premā́¹
Vocative प्रेमन् / प्रेम
préman / préma
प्रेम्णी / प्रेमणी
prémṇī / prémaṇī
प्रेमाणि / प्रेम¹ / प्रेमा¹
prémāṇi / préma¹ / prémā¹
Accusative प्रेम
premá
प्रेम्णी / प्रेमणी
premṇī́ / premáṇī
प्रेमाणि / प्रेम¹ / प्रेमा¹
premā́ṇi / premá¹ / premā́¹
Instrumental प्रेम्णा
premṇā́
प्रेमभ्याम्
premábhyām
प्रेमभिः
premábhiḥ
Dative प्रेम्णे
premṇé
प्रेमभ्याम्
premábhyām
प्रेमभ्यः
premábhyaḥ
Ablative प्रेम्णः
premṇáḥ
प्रेमभ्याम्
premábhyām
प्रेमभ्यः
premábhyaḥ
Genitive प्रेम्णः
premṇáḥ
प्रेम्णोः
premṇóḥ
प्रेम्णाम्
premṇā́m
Locative प्रेम्णि / प्रेमणि / प्रेमन्¹
premṇí / premáṇi / premán¹
प्रेम्णोः
premṇóḥ
प्रेमसु
premásu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]