भल्लातक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

भल्लातक (bhallātaka) stemm

  1. the marking nut plant, Semecarpus anacardium (from which is extracted an acid juice used for medicinal purposes, and a black liquid used for marking linen)

Declension[edit]

Masculine a-stem declension of भल्लातक (bhallātaka)
Singular Dual Plural
Nominative भल्लातकः
bhallātakaḥ
भल्लातकौ / भल्लातका¹
bhallātakau / bhallātakā¹
भल्लातकाः / भल्लातकासः¹
bhallātakāḥ / bhallātakāsaḥ¹
Vocative भल्लातक
bhallātaka
भल्लातकौ / भल्लातका¹
bhallātakau / bhallātakā¹
भल्लातकाः / भल्लातकासः¹
bhallātakāḥ / bhallātakāsaḥ¹
Accusative भल्लातकम्
bhallātakam
भल्लातकौ / भल्लातका¹
bhallātakau / bhallātakā¹
भल्लातकान्
bhallātakān
Instrumental भल्लातकेन
bhallātakena
भल्लातकाभ्याम्
bhallātakābhyām
भल्लातकैः / भल्लातकेभिः¹
bhallātakaiḥ / bhallātakebhiḥ¹
Dative भल्लातकाय
bhallātakāya
भल्लातकाभ्याम्
bhallātakābhyām
भल्लातकेभ्यः
bhallātakebhyaḥ
Ablative भल्लातकात्
bhallātakāt
भल्लातकाभ्याम्
bhallātakābhyām
भल्लातकेभ्यः
bhallātakebhyaḥ
Genitive भल्लातकस्य
bhallātakasya
भल्लातकयोः
bhallātakayoḥ
भल्लातकानाम्
bhallātakānām
Locative भल्लातके
bhallātake
भल्लातकयोः
bhallātakayoḥ
भल्लातकेषु
bhallātakeṣu
Notes
  • ¹Vedic

Noun[edit]

भल्लातक (bhallātaka) stemn

  1. (New Sanskrit) the acajou or cashew nut

Declension[edit]

Neuter a-stem declension of भल्लातक (bhallātaka)
Singular Dual Plural
Nominative भल्लातकम्
bhallātakam
भल्लातके
bhallātake
भल्लातकानि
bhallātakāni
Vocative भल्लातक
bhallātaka
भल्लातके
bhallātake
भल्लातकानि
bhallātakāni
Accusative भल्लातकम्
bhallātakam
भल्लातके
bhallātake
भल्लातकानि
bhallātakāni
Instrumental भल्लातकेन
bhallātakena
भल्लातकाभ्याम्
bhallātakābhyām
भल्लातकैः
bhallātakaiḥ
Dative भल्लातकाय
bhallātakāya
भल्लातकाभ्याम्
bhallātakābhyām
भल्लातकेभ्यः
bhallātakebhyaḥ
Ablative भल्लातकात्
bhallātakāt
भल्लातकाभ्याम्
bhallātakābhyām
भल्लातकेभ्यः
bhallātakebhyaḥ
Genitive भल्लातकस्य
bhallātakasya
भल्लातकयोः
bhallātakayoḥ
भल्लातकानाम्
bhallātakānām
Locative भल्लातके
bhallātake
भल्लातकयोः
bhallātakayoḥ
भल्लातकेषु
bhallātakeṣu

References[edit]