युवति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Adjective[edit]

युवति (yuvati)

  1. Devanagari script form of yuvati, which is vocative singular feminine of युवन् (yuvan, young)

Noun[edit]

युवति (yuvati)

  1. Devanagari script form of yuvati, which is vocative singular of युवती (yuvatī, maiden)

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *h₂yú-Hn̥-ti-s, from *h₂yéwHō (young).

Pronunciation[edit]

Noun[edit]

युवति (yuvatí) stemf

  1. a young woman; a girl

Declension[edit]

Feminine i-stem declension of युवति (yuvatí)
Singular Dual Plural
Nominative युवतिः
yuvatíḥ
युवती
yuvatī́
युवतयः
yuvatáyaḥ
Vocative युवते
yúvate
युवती
yúvatī
युवतयः
yúvatayaḥ
Accusative युवतिम्
yuvatím
युवती
yuvatī́
युवतीः
yuvatī́ḥ
Instrumental युवत्या / युवती¹
yuvatyā́ / yuvatī́¹
युवतिभ्याम्
yuvatíbhyām
युवतिभिः
yuvatíbhiḥ
Dative युवतये / युवत्यै² / युवती¹
yuvatáye / yuvatyaí² / yuvatī́¹
युवतिभ्याम्
yuvatíbhyām
युवतिभ्यः
yuvatíbhyaḥ
Ablative युवतेः / युवत्याः² / युवत्यै³
yuvatéḥ / yuvatyā́ḥ² / yuvatyaí³
युवतिभ्याम्
yuvatíbhyām
युवतिभ्यः
yuvatíbhyaḥ
Genitive युवतेः / युवत्याः² / युवत्यै³
yuvatéḥ / yuvatyā́ḥ² / yuvatyaí³
युवत्योः
yuvatyóḥ
युवतीनाम्
yuvatīnā́m
Locative युवतौ / युवत्याम्² / युवता¹
yuvataú / yuvatyā́m² / yuvatā́¹
युवत्योः
yuvatyóḥ
युवतिषु
yuvatíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants[edit]