रथेष्ठा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *HratʰayštáHs (chariot-fighter; a warrior who fights standing on a chariot), from *Hrátʰay (locative of *Hrátʰas) + *staH- (to stand). Cognate with Avestan 𐬭𐬀𐬚𐬀𐬉𐬱𐬙𐬁 (raθaēštā), Avestan 𐬭𐬀𐬚𐬋𐬌𐬱𐬙𐬁 (raθōištā, warrior). By surface analysis, रथे (rathe, locative of रथ (ratha, chariot)) +‎ स्था (sthā, to stand).

Pronunciation[edit]

Noun[edit]

रथेष्ठा (ratheṣṭhā́) stemm

  1. a warrior fighting from a chariot, a chariot-fighter
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.173.05:
      तमु॑ ष्टु॒हीन्द्रं॒ यो ह॒ सत्वा॒ यः शूरो॑ म॒घवा॒ यो र॑थे॒ष्ठाः
      प्र॒ती॒चश्चि॒द्योधी॑या॒न्वृष॑ण्वान्वव॒व्रुष॑श्चि॒त्तम॑सो विह॒न्ता ॥
      támu ṣṭuhī́ndraṃ yó ha sátvā yáḥ śū́ro maghávā yó ratheṣṭhā́ḥ.
      pratīcáścidyódhīyānvṛ́ṣaṇvānvavavrúṣaścittámaso vihantā́.
      Praise thou that Indra who is truly mighty, the car-borne Warrior, Maghavan the Hero;
      Stronger in war than those who fight against him, borne by strong steeds, who kills enclosing darkness.

Declension[edit]

Masculine ā-stem declension of रथेष्ठा (ratheṣṭhā́)
Singular Dual Plural
Nominative रथेष्ठाः
ratheṣṭhā́ḥ
रथेष्ठे
ratheṣṭhé
रथेष्ठाः
ratheṣṭhā́ḥ
Vocative रथेष्ठे
rátheṣṭhe
रथेष्ठे
rátheṣṭhe
रथेष्ठाः
rátheṣṭhāḥ
Accusative रथेष्ठाम्
ratheṣṭhā́m
रथेष्ठे
ratheṣṭhé
रथेष्ठाः
ratheṣṭhā́ḥ
Instrumental रथेष्ठया / रथेष्ठा¹
ratheṣṭháyā / ratheṣṭhā́¹
रथेष्ठाभ्याम्
ratheṣṭhā́bhyām
रथेष्ठाभिः
ratheṣṭhā́bhiḥ
Dative रथेष्ठायै
ratheṣṭhā́yai
रथेष्ठाभ्याम्
ratheṣṭhā́bhyām
रथेष्ठाभ्यः
ratheṣṭhā́bhyaḥ
Ablative रथेष्ठायाः / रथेष्ठायै²
ratheṣṭhā́yāḥ / ratheṣṭhā́yai²
रथेष्ठाभ्याम्
ratheṣṭhā́bhyām
रथेष्ठाभ्यः
ratheṣṭhā́bhyaḥ
Genitive रथेष्ठायाः / रथेष्ठायै²
ratheṣṭhā́yāḥ / ratheṣṭhā́yai²
रथेष्ठयोः
ratheṣṭháyoḥ
रथेष्ठानाम्
ratheṣṭhā́nām
Locative रथेष्ठायाम्
ratheṣṭhā́yām
रथेष्ठयोः
ratheṣṭháyoḥ
रथेष्ठासु
ratheṣṭhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Adjective[edit]

रथेष्ठा (ratheṣṭhā́) stem

  1. standing on a chariot, chariot-borne
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.31.2:
      तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठाम् इद्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः ।
      तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुम् इ॑षे॒ नक्ष॑ते॒ तुम्र॒म् अच्छ॑ ॥
      táṃ pṛcchántī vájrahastaṃ ratheṣṭhā́m ídraṃ vépī vákvarī yásya nū́ gī́ḥ.
      tuvigrābháṃ tuvikūrmíṃ rabhodā́ṃ gātúm iṣe nákṣate túmram áccha.
      He who for car-borne Indra, armed with thunder, hath a hymn, craving, deeply-piercing, fluent,
      Who sends a song effectual, firmly-grasping, and strength-bestowing, he comes near the mighty.

Declension[edit]

Masculine a-stem declension of रथेष्ठ (ratheṣṭhá)
Singular Dual Plural
Nominative रथेष्ठः
ratheṣṭháḥ
रथेष्ठौ / रथेष्ठा¹
ratheṣṭhaú / ratheṣṭhā́¹
रथेष्ठाः / रथेष्ठासः¹
ratheṣṭhā́ḥ / ratheṣṭhā́saḥ¹
Vocative रथेष्ठ
rátheṣṭha
रथेष्ठौ / रथेष्ठा¹
rátheṣṭhau / rátheṣṭhā¹
रथेष्ठाः / रथेष्ठासः¹
rátheṣṭhāḥ / rátheṣṭhāsaḥ¹
Accusative रथेष्ठम्
ratheṣṭhám
रथेष्ठौ / रथेष्ठा¹
ratheṣṭhaú / ratheṣṭhā́¹
रथेष्ठान्
ratheṣṭhā́n
Instrumental रथेष्ठेन
ratheṣṭhéna
रथेष्ठाभ्याम्
ratheṣṭhā́bhyām
रथेष्ठैः / रथेष्ठेभिः¹
ratheṣṭhaíḥ / ratheṣṭhébhiḥ¹
Dative रथेष्ठाय
ratheṣṭhā́ya
रथेष्ठाभ्याम्
ratheṣṭhā́bhyām
रथेष्ठेभ्यः
ratheṣṭhébhyaḥ
Ablative रथेष्ठात्
ratheṣṭhā́t
रथेष्ठाभ्याम्
ratheṣṭhā́bhyām
रथेष्ठेभ्यः
ratheṣṭhébhyaḥ
Genitive रथेष्ठस्य
ratheṣṭhásya
रथेष्ठयोः
ratheṣṭháyoḥ
रथेष्ठानाम्
ratheṣṭhā́nām
Locative रथेष्ठे
ratheṣṭhé
रथेष्ठयोः
ratheṣṭháyoḥ
रथेष्ठेषु
ratheṣṭhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रथेष्ठा (ratheṣṭhā́)
Singular Dual Plural
Nominative रथेष्ठा
ratheṣṭhā́
रथेष्ठे
ratheṣṭhé
रथेष्ठाः
ratheṣṭhā́ḥ
Vocative रथेष्ठे
rátheṣṭhe
रथेष्ठे
rátheṣṭhe
रथेष्ठाः
rátheṣṭhāḥ
Accusative रथेष्ठाम्
ratheṣṭhā́m
रथेष्ठे
ratheṣṭhé
रथेष्ठाः
ratheṣṭhā́ḥ
Instrumental रथेष्ठया / रथेष्ठा¹
ratheṣṭháyā / ratheṣṭhā́¹
रथेष्ठाभ्याम्
ratheṣṭhā́bhyām
रथेष्ठाभिः
ratheṣṭhā́bhiḥ
Dative रथेष्ठायै
ratheṣṭhā́yai
रथेष्ठाभ्याम्
ratheṣṭhā́bhyām
रथेष्ठाभ्यः
ratheṣṭhā́bhyaḥ
Ablative रथेष्ठायाः / रथेष्ठायै²
ratheṣṭhā́yāḥ / ratheṣṭhā́yai²
रथेष्ठाभ्याम्
ratheṣṭhā́bhyām
रथेष्ठाभ्यः
ratheṣṭhā́bhyaḥ
Genitive रथेष्ठायाः / रथेष्ठायै²
ratheṣṭhā́yāḥ / ratheṣṭhā́yai²
रथेष्ठयोः
ratheṣṭháyoḥ
रथेष्ठानाम्
ratheṣṭhā́nām
Locative रथेष्ठायाम्
ratheṣṭhā́yām
रथेष्ठयोः
ratheṣṭháyoḥ
रथेष्ठासु
ratheṣṭhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रथेष्ठ (ratheṣṭhá)
Singular Dual Plural
Nominative रथेष्ठम्
ratheṣṭhám
रथेष्ठे
ratheṣṭhé
रथेष्ठानि / रथेष्ठा¹
ratheṣṭhā́ni / ratheṣṭhā́¹
Vocative रथेष्ठ
rátheṣṭha
रथेष्ठे
rátheṣṭhe
रथेष्ठानि / रथेष्ठा¹
rátheṣṭhāni / rátheṣṭhā¹
Accusative रथेष्ठम्
ratheṣṭhám
रथेष्ठे
ratheṣṭhé
रथेष्ठानि / रथेष्ठा¹
ratheṣṭhā́ni / ratheṣṭhā́¹
Instrumental रथेष्ठेन
ratheṣṭhéna
रथेष्ठाभ्याम्
ratheṣṭhā́bhyām
रथेष्ठैः / रथेष्ठेभिः¹
ratheṣṭhaíḥ / ratheṣṭhébhiḥ¹
Dative रथेष्ठाय
ratheṣṭhā́ya
रथेष्ठाभ्याम्
ratheṣṭhā́bhyām
रथेष्ठेभ्यः
ratheṣṭhébhyaḥ
Ablative रथेष्ठात्
ratheṣṭhā́t
रथेष्ठाभ्याम्
ratheṣṭhā́bhyām
रथेष्ठेभ्यः
ratheṣṭhébhyaḥ
Genitive रथेष्ठस्य
ratheṣṭhásya
रथेष्ठयोः
ratheṣṭháyoḥ
रथेष्ठानाम्
ratheṣṭhā́nām
Locative रथेष्ठे
ratheṣṭhé
रथेष्ठयोः
ratheṣṭháyoḥ
रथेष्ठेषु
ratheṣṭhéṣu
Notes
  • ¹Vedic

References[edit]