वाहयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *wāźʰáyati, from Proto-Indo-Iranian *wāȷ́ʰáyati, from Proto-Indo-European *weǵʰ- (to ride). Cognate with Old English weċġan (whence English wedge).

Pronunciation[edit]

Verb[edit]

वाहयति (vāháyati) third-singular present indicative (root वह्, class 10, type P, causative)

  1. to cause to bear or carry or convey or draw, drive (a chariot), guide or ride (a horse), propel (a boat), go or travel by any vehicle
  2. to cause to guide
  3. to cause any one (+ accusative) to carry anything (+accusative) on (+locative)
  4. to cause to take in marriage
  5. to cause to be conveyed by (+instrumental)
  6. to traverse (a road)
  7. to accomplish (a journey)
  8. to employ, keep going or in work
  9. to give, administer
  10. to take in, deceive
  11. to carry hither and thither
  12. to bear (a burden)

Conjugation[edit]

Present: वाहयति (vāháyati), वाहयते (vāháyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वाहयति
vāháyati
वाहयतः
vāháyataḥ
वाहयन्ति
vāháyanti
वाहयते
vāháyate
वाहयेते
vāháyete
वाहयन्ते
vāháyante
Second वाहयसि
vāháyasi
वाहयथः
vāháyathaḥ
वाहयथ
vāháyatha
वाहयसे
vāháyase
वाहयेथे
vāháyethe
वाहयध्वे
vāháyadhve
First वाहयामि
vāháyāmi
वाहयावः
vāháyāvaḥ
वाहयामः
vāháyāmaḥ
वाहये
vāháye
वाहयावहे
vāháyāvahe
वाहयामहे
vāháyāmahe
Imperative
Third वाहयतु
vāháyatu
वाहयताम्
vāháyatām
वाहयन्तु
vāháyantu
वाहयताम्
vāháyatām
वाहयेताम्
vāháyetām
वाहयन्ताम्
vāháyantām
Second वाहय
vāháya
वाहयतम्
vāháyatam
वाहयत
vāháyata
वाहयस्व
vāháyasva
वाहयेथाम्
vāháyethām
वाहयध्वम्
vāháyadhvam
First वाहयानि
vāháyāni
वाहयाव
vāháyāva
वाहयाम
vāháyāma
वाहयै
vāháyai
वाहयावहै
vāháyāvahai
वाहयामहै
vāháyāmahai
Optative/Potential
Third वाहयेत्
vāháyet
वाहयेताम्
vāháyetām
वाहयेयुः
vāháyeyuḥ
वाहयेत
vāháyeta
वाहयेयाताम्
vāháyeyātām
वाहयेरन्
vāháyeran
Second वाहयेः
vāháyeḥ
वाहयेतम्
vāháyetam
वाहयेत
vāháyeta
वाहयेथाः
vāháyethāḥ
वाहयेयाथाम्
vāháyeyāthām
वाहयेध्वम्
vāháyedhvam
First वाहयेयम्
vāháyeyam
वाहयेव
vāháyeva
वाहयेम
vāháyema
वाहयेय
vāháyeya
वाहयेवहि
vāháyevahi
वाहयेमहि
vāháyemahi
Participles
वाहयत्
vāháyat
वाहयमान / वाहयान¹
vāháyamāna / vāhayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अवाहयत् (ávāhayat), अवाहयत (ávāhayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवाहयत्
ávāhayat
अवाहयताम्
ávāhayatām
अवाहयन्
ávāhayan
अवाहयत
ávāhayata
अवाहयेताम्
ávāhayetām
अवाहयन्त
ávāhayanta
Second अवाहयः
ávāhayaḥ
अवाहयतम्
ávāhayatam
अवाहयत
ávāhayata
अवाहयथाः
ávāhayathāḥ
अवाहयेथाम्
ávāhayethām
अवाहयध्वम्
ávāhayadhvam
First अवाहयम्
ávāhayam
अवाहयाव
ávāhayāva
अवाहयाम
ávāhayāma
अवाहये
ávāhaye
अवाहयावहि
ávāhayāvahi
अवाहयामहि
ávāhayāmahi

References[edit]

Monier Williams (1899) “वाहयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 933.