वैवाहिक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit वैवाहिक (vaivāhika). Urdu spelling وَیواہک

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɛː.ʋɑː.ɦɪk/, [ʋɛː.ʋäː.ɦɪk]

Adjective[edit]

वैवाहिक (vaivāhik) (indeclinable)

  1. matrimonial, nuptial, pertaining to weddings
  2. married, in marriage
    वैवाहिक जीवनvaivāhik jīvanmarried life

Related terms[edit]

Sanskrit[edit]

Adjective[edit]

वैवाहिक (vaivāhika)

  1. nuptial, treating of wedding ceremonies (of texts) (Mn., MBh., Hariv., etc.)

Declension[edit]

Masculine a-stem declension of वैवाहिक
Nom. sg. वैवाहिकः (vaivāhikaḥ)
Gen. sg. वैवाहिकस्य (vaivāhikasya)
Singular Dual Plural
Nominative वैवाहिकः (vaivāhikaḥ) वैवाहिकौ (vaivāhikau) वैवाहिकाः (vaivāhikāḥ)
Vocative वैवाहिक (vaivāhika) वैवाहिकौ (vaivāhikau) वैवाहिकाः (vaivāhikāḥ)
Accusative वैवाहिकम् (vaivāhikam) वैवाहिकौ (vaivāhikau) वैवाहिकान् (vaivāhikān)
Instrumental वैवाहिकेन (vaivāhikena) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकैः (vaivāhikaiḥ)
Dative वैवाहिकाय (vaivāhikāya) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
Ablative वैवाहिकात् (vaivāhikāt) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
Genitive वैवाहिकस्य (vaivāhikasya) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकानाम् (vaivāhikānām)
Locative वैवाहिके (vaivāhike) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकेषु (vaivāhikeṣu)
Feminine ī-stem declension of वैवाहिक
Nom. sg. वैवाहिकी (vaivāhikī)
Gen. sg. वैवाहिक्याः (vaivāhikyāḥ)
Singular Dual Plural
Nominative वैवाहिकी (vaivāhikī) वैवाहिक्यौ (vaivāhikyau) वैवाहिक्यः (vaivāhikyaḥ)
Vocative वैवाहिकि (vaivāhiki) वैवाहिक्यौ (vaivāhikyau) वैवाहिक्यः (vaivāhikyaḥ)
Accusative वैवाहिकीम् (vaivāhikīm) वैवाहिक्यौ (vaivāhikyau) वैवाहिकीः (vaivāhikīḥ)
Instrumental वैवाहिक्या (vaivāhikyā) वैवाहिकीभ्याम् (vaivāhikībhyām) वैवाहिकीभिः (vaivāhikībhiḥ)
Dative वैवाहिक्यै (vaivāhikyai) वैवाहिकीभ्याम् (vaivāhikībhyām) वैवाहिकीभ्यः (vaivāhikībhyaḥ)
Ablative वैवाहिक्याः (vaivāhikyāḥ) वैवाहिकीभ्याम् (vaivāhikībhyām) वैवाहिकीभ्यः (vaivāhikībhyaḥ)
Genitive वैवाहिक्याः (vaivāhikyāḥ) वैवाहिक्योः (vaivāhikyoḥ) वैवाहिकीनाम् (vaivāhikīnām)
Locative वैवाहिक्याम् (vaivāhikyām) वैवाहिक्योः (vaivāhikyoḥ) वैवाहिकीषु (vaivāhikīṣu)
Neuter a-stem declension of वैवाहिक
Nom. sg. वैवाहिकम् (vaivāhikam)
Gen. sg. वैवाहिकस्य (vaivāhikasya)
Singular Dual Plural
Nominative वैवाहिकम् (vaivāhikam) वैवाहिके (vaivāhike) वैवाहिकानि (vaivāhikāni)
Vocative वैवाहिक (vaivāhika) वैवाहिके (vaivāhike) वैवाहिकानि (vaivāhikāni)
Accusative वैवाहिकम् (vaivāhikam) वैवाहिके (vaivāhike) वैवाहिकानि (vaivāhikāni)
Instrumental वैवाहिकेन (vaivāhikena) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकैः (vaivāhikaiḥ)
Dative वैवाहिकाय (vaivāhikāya) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
Ablative वैवाहिकात् (vaivāhikāt) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
Genitive वैवाहिकस्य (vaivāhikasya) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकानाम् (vaivāhikānām)
Locative वैवाहिके (vaivāhike) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकेषु (vaivāhikeṣu)

Noun[edit]

वैवाहिक (vaivāhika) stemn

  1. wedding preparations, pre-wedding festivities (MBh., R.)
  2. wedding (MW.)
  3. alliance by wedding (BhP.)

Declension[edit]

Masculine a-stem declension of वैवाहिक
Nom. sg. वैवाहिकः (vaivāhikaḥ)
Gen. sg. वैवाहिकस्य (vaivāhikasya)
Singular Dual Plural
Nominative वैवाहिकः (vaivāhikaḥ) वैवाहिकौ (vaivāhikau) वैवाहिकाः (vaivāhikāḥ)
Vocative वैवाहिक (vaivāhika) वैवाहिकौ (vaivāhikau) वैवाहिकाः (vaivāhikāḥ)
Accusative वैवाहिकम् (vaivāhikam) वैवाहिकौ (vaivāhikau) वैवाहिकान् (vaivāhikān)
Instrumental वैवाहिकेन (vaivāhikena) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकैः (vaivāhikaiḥ)
Dative वैवाहिकाय (vaivāhikāya) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
Ablative वैवाहिकात् (vaivāhikāt) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
Genitive वैवाहिकस्य (vaivāhikasya) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकानाम् (vaivāhikānām)
Locative वैवाहिके (vaivāhike) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकेषु (vaivāhikeṣu)

Noun[edit]

वैवाहिक (vaivāhika) stemm

  1. father-in-law (MW.)

Declension[edit]

Neuter a-stem declension of वैवाहिक
Nom. sg. वैवाहिकम् (vaivāhikam)
Gen. sg. वैवाहिकस्य (vaivāhikasya)
Singular Dual Plural
Nominative वैवाहिकम् (vaivāhikam) वैवाहिके (vaivāhike) वैवाहिकानि (vaivāhikāni)
Vocative वैवाहिक (vaivāhika) वैवाहिके (vaivāhike) वैवाहिकानि (vaivāhikāni)
Accusative वैवाहिकम् (vaivāhikam) वैवाहिके (vaivāhike) वैवाहिकानि (vaivāhikāni)
Instrumental वैवाहिकेन (vaivāhikena) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकैः (vaivāhikaiḥ)
Dative वैवाहिकाय (vaivāhikāya) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
Ablative वैवाहिकात् (vaivāhikāt) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
Genitive वैवाहिकस्य (vaivāhikasya) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकानाम् (vaivāhikānām)
Locative वैवाहिके (vaivāhike) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकेषु (vaivāhikeṣu)

References[edit]