संवहन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit संवहन (saṃvahana).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /səm.ʋə.ɦən/, [sɐ̃m.wɛ.ɦɛ̃n]

Noun[edit]

संवहन (samvahanm

  1. showing, displaying
  2. guiding, conducting
  3. bearing, carrying
  4. shampooing

Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From सम्- (sam-) +‎ वह् (vah) +‎ -अन (-ana).

Pronunciation[edit]

Noun[edit]

संवहन (saṃvahana) stemn

  1. guiding, conducting
  2. showing, displaying
  3. bearing, carrying, driving etc.
  4. the moving along or passage (of clouds)
  5. rubbing, shampooing

Declension[edit]

Neuter a-stem declension of संवहन (saṃvahana)
Singular Dual Plural
Nominative संवहनम्
saṃvahanam
संवहने
saṃvahane
संवहनानि / संवहना¹
saṃvahanāni / saṃvahanā¹
Vocative संवहन
saṃvahana
संवहने
saṃvahane
संवहनानि / संवहना¹
saṃvahanāni / saṃvahanā¹
Accusative संवहनम्
saṃvahanam
संवहने
saṃvahane
संवहनानि / संवहना¹
saṃvahanāni / saṃvahanā¹
Instrumental संवहनेन
saṃvahanena
संवहनाभ्याम्
saṃvahanābhyām
संवहनैः / संवहनेभिः¹
saṃvahanaiḥ / saṃvahanebhiḥ¹
Dative संवहनाय
saṃvahanāya
संवहनाभ्याम्
saṃvahanābhyām
संवहनेभ्यः
saṃvahanebhyaḥ
Ablative संवहनात्
saṃvahanāt
संवहनाभ्याम्
saṃvahanābhyām
संवहनेभ्यः
saṃvahanebhyaḥ
Genitive संवहनस्य
saṃvahanasya
संवहनयोः
saṃvahanayoḥ
संवहनानाम्
saṃvahanānām
Locative संवहने
saṃvahane
संवहनयोः
saṃvahanayoḥ
संवहनेषु
saṃvahaneṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: संवहन (samvahan) (learned)

References[edit]